________________
सिरिचंदरायचरिप
44
.॥१०॥
सोउमल्लं ? कत्थ य दुहियो तावसो ? कत्थ य साहसियसिरोरयणस्स तत्थ भवो गमणं ? इमं दुग्घर्ड पि दइन्वेण सुघडियं कयं, तम्हा महापुरिसस्स को वि अपुल्यो पहावो । राय ! एरिसं समायरंतेण तुमए मम किं न उवयरियं ? इत्थं सिलाहमाणो नियतणयं उच्छंगे विहेऊण रोमंचिअदेहो नरेसो विहियंजली सविणय वएइ-गुणसागर ! तव गुणे कहिउं न समत्थो, साहसिक्कसिरोमणि ! तुम्ह पच्चुवयारं काउं असक्को म्हि, तओ मइमंत ! इमं कण्णं परिणेऊण मं सहलमणोरहं कुणसु, मम पत्थणा अंगीकरियव्वा, पुव्वं नेमित्तियवयणेण तुमं चिय तीए वरो अणुमओ । इत्थं तस्स वयणं सोच्चा वीरसेणनरीसरो तुहि संठिओ । 'न निसिद्धं अणुमयं' ति जाणिऊण पउमसेहरो राया जोइसियवरदिण्णमुहलग्गदिणे नियविहवाणुसारेण वीरसेणनरिदस्स नियसुयं दाऊणं विवाहमहूसवं कासी, तइया भिगनयणाओ सुंदरीओ धवलमंगलगीयाई गाइउं पउत्तानो । अणुरूववरवहू जोग दट्टण महादेवी वीरमई मोत्तण रायपरिवारो परजणा विय अच्चंतहरिसिया संजाया। पउमसेहरभूवई नियपुत्तिं परिणाविऊणं तह य
जंपेज्ज पियं विणयं, करेज्ज वज्जेज्ज पुत्ति ! परनिंदं । वसणे वि मा. विमुंचसु, देहच्छायव्व नियनाहं ॥१४॥ इअ सिक्खं दाऊणं वीरसेणनिवस्स अणुण्णं घेणं नियनयरं गो।। अह पंचविहविसयमुहमग्गाणं पइक्खणं पवढमाण नेहाणं चंदावई-वीरसेण निवाणं मुहेणं दिणाई गच्छंति । A १ सौकुमार्यम् ।
॥१०॥
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org