________________
सिरिचंद-1
रायचरिण
॥११॥
वीरमई ताणं तारिसदिढयरसिणेई दट्टणं ईसावसमाणसा रोसारुणलोयणा तेयवयारचिंतणपरा वासरे वइक्कमेइ । वुत्तं च
असच्चं साहसं माया-मुक्ववत्तमइलोहया । निन्नेह-निद्दयत्तं च, थीणं दोसा सहावया ॥१५॥
पसण्णमाणसा सा चंदावई तं निरंतरं सिणेह दिट्ठीए पासेइ । पइभत्तिपरायणा विसुद्धसीला सा देवं पिव नियपियं आराहंती वीरसेणचित्तं नियाणुरत्तं कासी।
अह अण्णया चंदावईकुक्खिसरंसि को वि पुण्णवंतो अप्पा ससिसुमिणसूइओ गम्भत्तणेण समुप्पण्णो गब्भाणुभावाओ तीए संजायपसत्यदोहला रण्णा सव्वे ते सिग्धं संपूरिआ । कमेण सा चंदावई सुहग्गहनिरिविखए मुहदिणे सुमुहुत्तम्मि ससिसरिसाणणं पुत्तरयणं पसवित्था । जओ
रयणीदीवगो चंदो, पच्चूसे रविदीवगो । तेल्लुक्के दीवगो धम्मो सुपुत्तो कुलदीवगो ॥१६॥ __ निद्धणो धणमिव पुत्तजम्मं समायण्णिऊण आणंदपूरिअमाणसो नरिंदो संजाओ । सम्वत्थ पुत्तवद्धावणिआ जाया, पमयाजणाणं धवलमंगलगीयाइं पट्टियाई, रायंगणे मंगलि अतराई वाइयाणि । वीरसेणनरिंदो मग्गणजणाणं अभिलसियाहिगं धणं दासी, कारागाराओ बंदीजणे मोयावित्था, सयणपरिवारजण विविह पक्कन्नाइभोयण-वसणभूसणदाणेण संतोसिऊण दुवालसदिणम्मि सुविणाणुसारेण सुयस्स चंदत्ति नाम करिसु । सो य तेयनियरेण दिणयरो विव दिप्पंतो, कलाहि निसागरो विव वदंतो, पंचधाईहि पालिज्जमाणो नियंगुढगयामयरस
१ तदपार चिंतणपरा ।
॥११॥
ACAN
Jan Education Internationa
For Personal & Private Use Only
1.
ww.jainelibrary.org