________________
सिरिचंद रायचरिण
पढ़मो उद्देसो
॥१२॥
पाणेण परमतित्ति पावित्था । बालत्तणजोग्गनवनवकीलणएहि कलंतं रायकुमारं दणं पहिट्ठमणो वीरसेणनिवो नियजम्मं सहलं मण्णेइ जत्तेण य पुत्तं रक्खेइ । ससहरसरिसमुहो चंदकुमारो सुरतरुव पइदिणं वढमाणो निज्जियमयणरूवो महुरुल्लावेहि मायापिऊण चित्ताई पीणइ । जिणधम्मकुसला चंदावई महिसी सया धम्मकिच्चाई कुणेइ । जिणधम्माराहणपरं तं पासित्ता तीए संसग्गवसेण वीरसेणनिवो पाणिवहं चइत्ता निणोवएसि दयामृलं धम्म अंगीकरिता पइदिणं विमुद्धभाववासियहियो जिणच्चणगुरुयणुवइट्ठपवयण-सारसवणपरो संजाओ । सज्जणसमागमेण किं गुणा न संजायंते ? सो नरिंदो अपरिमियजिणिंदवरपासाएहि मंडियं भूमियलं कासी, तह विसेसओ साहुसाहुणीजणसेवाभत्तीए दिणाई वइक्कमित्या । जो बुत्तंजिणप्या मुणिदाणं, एत्तियमेत्तं गिहीण सच्चरियं । जइ एयाओ भठ्ठो, ता भट्ठो सब्वकज्जाओ ॥१७॥
अह चंदकुमारो अवरिसिओ जाओ, वीरसेणनिवो तस्स विज्जागहणसमयं नच्चा तं विउसप्पहाणकलायरियसंणिहिम्मि अज्झयणाय मुंचित्था । एगया वसंतसमए समागए-जत्थ उज्जाणम्मि सहयारतरुगणमंजरीमत्तकलकंठाइपक्खिणो सवणामयसमाई महुराई गीयाई गायंति, पलासरुक्खाणं लोहियकुसुमेहि वसंतनिको
खेलइन्च, पवणपेरिअवणगहणलयाओ पुष्फ-फलेहिं समागयं वसंतनरवई वद्धान्तिब्य, चंपयपायवपुप्फाई पयडियमंगलदीवा विव वसंतरायस्स पुरओ सोहेइरे । तया वीरसेणनरिंदो नियसयलपरिवारसहिओ पउरजणेहि सह वसंतरायसिरि पेक्खिउं उज्जाणम्मि समागो । वसंतमहूसवे कीलणपरो राया उच्छलियधुसिण-कुंकुमपमुहविविहरागरंजियगयणो मज्झदिणं पि पभायसरिसं विहेइ । चंदकुमारो समाणवयमित्तेहिं सह तत्थ वणम्मि
For Personal 5 Pilvate Use Only
॥१२॥
Jan Education in
www.jainelibrary.org