SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सिरिचंद रायचरिण पढ़मो उद्देसो ॥१२॥ पाणेण परमतित्ति पावित्था । बालत्तणजोग्गनवनवकीलणएहि कलंतं रायकुमारं दणं पहिट्ठमणो वीरसेणनिवो नियजम्मं सहलं मण्णेइ जत्तेण य पुत्तं रक्खेइ । ससहरसरिसमुहो चंदकुमारो सुरतरुव पइदिणं वढमाणो निज्जियमयणरूवो महुरुल्लावेहि मायापिऊण चित्ताई पीणइ । जिणधम्मकुसला चंदावई महिसी सया धम्मकिच्चाई कुणेइ । जिणधम्माराहणपरं तं पासित्ता तीए संसग्गवसेण वीरसेणनिवो पाणिवहं चइत्ता निणोवएसि दयामृलं धम्म अंगीकरिता पइदिणं विमुद्धभाववासियहियो जिणच्चणगुरुयणुवइट्ठपवयण-सारसवणपरो संजाओ । सज्जणसमागमेण किं गुणा न संजायंते ? सो नरिंदो अपरिमियजिणिंदवरपासाएहि मंडियं भूमियलं कासी, तह विसेसओ साहुसाहुणीजणसेवाभत्तीए दिणाई वइक्कमित्या । जो बुत्तंजिणप्या मुणिदाणं, एत्तियमेत्तं गिहीण सच्चरियं । जइ एयाओ भठ्ठो, ता भट्ठो सब्वकज्जाओ ॥१७॥ अह चंदकुमारो अवरिसिओ जाओ, वीरसेणनिवो तस्स विज्जागहणसमयं नच्चा तं विउसप्पहाणकलायरियसंणिहिम्मि अज्झयणाय मुंचित्था । एगया वसंतसमए समागए-जत्थ उज्जाणम्मि सहयारतरुगणमंजरीमत्तकलकंठाइपक्खिणो सवणामयसमाई महुराई गीयाई गायंति, पलासरुक्खाणं लोहियकुसुमेहि वसंतनिको खेलइन्च, पवणपेरिअवणगहणलयाओ पुष्फ-फलेहिं समागयं वसंतनरवई वद्धान्तिब्य, चंपयपायवपुप्फाई पयडियमंगलदीवा विव वसंतरायस्स पुरओ सोहेइरे । तया वीरसेणनरिंदो नियसयलपरिवारसहिओ पउरजणेहि सह वसंतरायसिरि पेक्खिउं उज्जाणम्मि समागो । वसंतमहूसवे कीलणपरो राया उच्छलियधुसिण-कुंकुमपमुहविविहरागरंजियगयणो मज्झदिणं पि पभायसरिसं विहेइ । चंदकुमारो समाणवयमित्तेहिं सह तत्थ वणम्मि For Personal 5 Pilvate Use Only ॥१२॥ Jan Education in www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy