________________
सिरि चंद रायचरि
||८||
Jain Education Inter 1
एम्मि वर्णाम्म आणसी । राय ! दुक्खसागरमग्गाए मज्झ सहेज्जसमए एत्थ समागतूण इमाओ महावसओ तुं मं चित्था, गुणरयणजलनिहि ! मणोहर ! तुम्ह गुणे कहिउँ न पारेमि, अहवा नियपियारक्खणकए जं किंपि विज्जिइ, तत्थ उवयारो कहं मणिज्जइ ?, स-पियापालंणं पियस्स धम्मोच्चिय । जओ
बालत्तणम्मि जणओ, जुवणपत्ताइ होइ भत्तारो । वुइढत्तणेण पुत्ता, सच्छंदत्तं न नारीणं ॥११॥ जइ अहं अस्थिणी होती तया तव किर्त्ति गाएज्जा, जसपडहं च वाएज्जा । इयाणि एरिसायारविसेसेण भवतं पाणप्पियं जाणामि । जओ
आयारो कुलमवखेइ, देसमक्खेइ भासणं । संभमो नेहमक्खेइ, देहमक्खेइ भोयणं ॥ १२ ॥ एम्मि दुरंतदुक्खम्मि अवरो को सहेज्जं काउं समागच्छेज्जा ? । एवं तीए वयणं सोच्चा वीरसे जनरीसरो तं पसंसिअ सम्माणं च काकणं मणोहारिणि तं बालं पुरओ किच्चा वर्ण अक्कमित्ता तं चिय सोवाणपति आरोहिऊण जालिगादुवारेण वाचीमज्झे समागओ, पुणो वि तत्थ मज्जणं करिऊण वावीए बाहिरं निगओ । तया नियपिट्टाणुसारिणी सव्वसेणिगा तत्थ समागया, विहियनरिंददंसणा लद्धजीविया विव सव्वे भूमिनयसिरा निवेयंति-सामि ! सुहडवुदं चइऊण सावयगणाइण्णे इमम्मि घोरवणम्मि हरिणनिमित्तं गागिणो निग्गमणं न जुत्तं, तुम्हारिसा नरसिरोमउडा पुरिसा जत्तेण रक्खणिज्जा, पुरिसुत्तमा पइपयं न लहिज्जंति- उत्तं च
१ अर्थिनी याचिका
For Personal & Private Use Only
पढमो उद्देसो
॥८॥
www.jainelibrary.org