SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सिरि चंद रायचरि‍ ||८|| Jain Education Inter 1 एम्मि वर्णाम्म आणसी । राय ! दुक्खसागरमग्गाए मज्झ सहेज्जसमए एत्थ समागतूण इमाओ महावसओ तुं मं चित्था, गुणरयणजलनिहि ! मणोहर ! तुम्ह गुणे कहिउँ न पारेमि, अहवा नियपियारक्खणकए जं किंपि विज्जिइ, तत्थ उवयारो कहं मणिज्जइ ?, स-पियापालंणं पियस्स धम्मोच्चिय । जओ बालत्तणम्मि जणओ, जुवणपत्ताइ होइ भत्तारो । वुइढत्तणेण पुत्ता, सच्छंदत्तं न नारीणं ॥११॥ जइ अहं अस्थिणी होती तया तव किर्त्ति गाएज्जा, जसपडहं च वाएज्जा । इयाणि एरिसायारविसेसेण भवतं पाणप्पियं जाणामि । जओ आयारो कुलमवखेइ, देसमक्खेइ भासणं । संभमो नेहमक्खेइ, देहमक्खेइ भोयणं ॥ १२ ॥ एम्मि दुरंतदुक्खम्मि अवरो को सहेज्जं काउं समागच्छेज्जा ? । एवं तीए वयणं सोच्चा वीरसे जनरीसरो तं पसंसिअ सम्माणं च काकणं मणोहारिणि तं बालं पुरओ किच्चा वर्ण अक्कमित्ता तं चिय सोवाणपति आरोहिऊण जालिगादुवारेण वाचीमज्झे समागओ, पुणो वि तत्थ मज्जणं करिऊण वावीए बाहिरं निगओ । तया नियपिट्टाणुसारिणी सव्वसेणिगा तत्थ समागया, विहियनरिंददंसणा लद्धजीविया विव सव्वे भूमिनयसिरा निवेयंति-सामि ! सुहडवुदं चइऊण सावयगणाइण्णे इमम्मि घोरवणम्मि हरिणनिमित्तं गागिणो निग्गमणं न जुत्तं, तुम्हारिसा नरसिरोमउडा पुरिसा जत्तेण रक्खणिज्जा, पुरिसुत्तमा पइपयं न लहिज्जंति- उत्तं च १ अर्थिनी याचिका For Personal & Private Use Only पढमो उद्देसो ॥८॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy