________________
सिरिचंदरायचरि
॥७॥
Jain Education Internat
नरेस ! आभापुरी पणवीसजोयणते अच्चतमणोहरा पउमपुरी विज्जइ, तत्थ सूर - वीर - पुरिससिरसिरोमणी पउमसेरो महोवई, तस्स य सारयससिवयणा सारयासरिसमइसालिणी रइरूवा नाम महादेवी अत्थि । तीए कुक्खिसंभवं चंदावरं नाम मं जाणेसु । नायजिणधम्मतत्तं अईयबालभावं कामिजणमणहरं जोन्नणवयारूढं मं निरिक्खिऊणं मम जणगो अणुरूवं वरचितं कासी । जओ भणियं
निप्पंक सुवन्नसमुज्जला वि सुइसीलसोरभजुया वि। केयइफडसव्व सुया, परोवयाराय निम्मविया ॥ ७॥ कुलं च सीलं च सणाहया य, विज्जा य वित्तं च देहो वयं च । वरे गुणा सत्त विलोभणिजा, अओ परं भग्गवसा हि कन्ना ॥ ट कन्नन्ति जाया महई हि चिता, कास पदेय त्ति महावियक्को । दिण्णा सुहं जाहिर वा न वा कन्नापितं खलु कटुदाई || ९ || जम्मंतीए सोगो, बढतीए य वड्ढए चिंता । परिणीआए दंडो, जुवइपिआ दुक्खिओ निच्चं ॥ १०॥
एयम्मि समए कोवि नेमित्तिओ रायसहामज्झम्मि समागओ । रण्णो चिंताकारणं नियनाणेण नच्चा रायाणं कहे- 'राय ! चिंतं मा कुणसु, तव कण्णाए गुणरयणरयणागरो आभापुरीनरीसरो भत्ता होही' । एवं नेमित्तियवयण सुहारसपाणेण हरिसभरियमाणसा मायपियरा वसण-भूसणघणेहिं नेमित्तियं सकारिऊणं विजे । अहं पिपियनामं सोच्चा धरियरोमंचकंचुगा वयणाइरेगाणंदं पत्ता |
अह अण्णया सहीजणपरिवरिया अहं जलकेलिनिमित्तं सरियातीरे गच्छित्था । तत्थ थिएण तावसाहमेण एएण इंदजालियविज्जाए तहा हं विप्पयारिआ, जहा त विणा हं न कंचि पासित्था | मझ सहीणं दिट्टिबंध विहेऊण मं च अवहरिअ एत्थ आगंतूण पुक्खरिणीए जालिमा- मग्गेण अवयारिता एसो
For Personal & Private Use Only:
पढमो उद्देसो
।।७
www.jainelibrary.org