SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए पडमो उद्देसो ॥६॥ जोगिं पासेइ तस्स य पुरओ कोसरहियासि पयंडजालाजलियऽग्गिकुंडं च पासित्ता जाणियपरमट्ठो विवेगविगलं तं णच्चा तस्सोवरिं नरिंदो भिसं कुप्पइ, पुणो य तावसस्स अग्गे निविडबंधनिबद्धं अंमुकिलिन्ननयणं रुयंति एगं बालं एवं वयंति सुणेइ-'आभापुरीस! सरणागयवच्छल ! सरणरहियं दीणं मंरक्ख रक्ख, अण्णहा एसो निद्दओ जोगी में इमम्मि अग्गिकुंडम्मि पक्खिविहिइ' इत्थं सुणिय जायाणुकंपो नियनामसवणसंजायअच्छेरो नरिंदोपच्चक्खीभूय नेत्त| सण्णाए बालं संकेइऊण नियलाहवेण य जोगि-समीवस्थिभं खग्गं पुव्वं घेत्तणं तं वएइ-रे निग्विण ! निद्दय ! निठुरमाणस ! पावरय ! हीणमइ ! तुं मइ विज्जमाणे इमाए बालाए कहं बलिं काहिसि ?, सिग्धं मुंच मुंच इम मणोहरं बालं, जुदाय वा सज्जीभव, अहुणा तुमं न मुंचिस्सं । एवं नरवइवयण निसमिऊण झाणं चइत्ता नियतगुत्ताणपरो स जोगी पलाइऊण वणम्मि नहो । नरिंदो तस्स पिट्टम्मि न गओ, तस्स य विज्जासाहणसयलसामग्गि गिण्हित्था । सत्तेण देव-दाणव-खेयरा करपमुणो वि वसीहवंति । जओ विक्कमंचियभूवाणं, सेणा सोहाइ कारणं । केवलं सत्तमुक्किदै, जगरक्षाविहायगं ॥५॥ तओ भूवई तं बालं बंधणरहियं काऊणं सायरं पुच्छेइ-निरुवमलायण्णसालिणि ! बाले ! तुमं एयस्स ताक्साहमस्स पासे कई पडिया ?, आभापुरी राया तव पिययमो कहं संजाओ ?, कास निवइणो तणया सि ? त्ति अहुणा तुं निम्भया समाणी सुत्थत्तणं धरिअ सयलवुत्तं मम निवेइसु । तओ सा बाला तं चिय आभापुरीविहं नियभत्तारं नच्चा लज्जानमिरमुही वएइ । वुत्तं च असंतोसी दिओ नट्ठो, संतोसी य महीवई । सलज्जा गणिगा नद्रा, निल्लज्जा कुलंगणा ॥६॥ || Jein Education inter For Personal Private Use Only
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy