________________
सिरिचंदरायचरिए
पडमो उद्देसो
॥६॥
जोगिं पासेइ तस्स य पुरओ कोसरहियासि पयंडजालाजलियऽग्गिकुंडं च पासित्ता जाणियपरमट्ठो विवेगविगलं तं णच्चा तस्सोवरिं नरिंदो भिसं कुप्पइ, पुणो य तावसस्स अग्गे निविडबंधनिबद्धं अंमुकिलिन्ननयणं रुयंति एगं बालं एवं वयंति सुणेइ-'आभापुरीस! सरणागयवच्छल ! सरणरहियं दीणं मंरक्ख रक्ख, अण्णहा एसो निद्दओ जोगी में इमम्मि अग्गिकुंडम्मि पक्खिविहिइ' इत्थं सुणिय जायाणुकंपो नियनामसवणसंजायअच्छेरो नरिंदोपच्चक्खीभूय नेत्त| सण्णाए बालं संकेइऊण नियलाहवेण य जोगि-समीवस्थिभं खग्गं पुव्वं घेत्तणं तं वएइ-रे निग्विण ! निद्दय ! निठुरमाणस ! पावरय ! हीणमइ ! तुं मइ विज्जमाणे इमाए बालाए कहं बलिं काहिसि ?, सिग्धं मुंच मुंच इम मणोहरं बालं, जुदाय वा सज्जीभव, अहुणा तुमं न मुंचिस्सं । एवं नरवइवयण निसमिऊण झाणं चइत्ता नियतगुत्ताणपरो स जोगी पलाइऊण वणम्मि नहो । नरिंदो तस्स पिट्टम्मि न गओ, तस्स य विज्जासाहणसयलसामग्गि गिण्हित्था । सत्तेण देव-दाणव-खेयरा करपमुणो वि वसीहवंति । जओ
विक्कमंचियभूवाणं, सेणा सोहाइ कारणं । केवलं सत्तमुक्किदै, जगरक्षाविहायगं ॥५॥
तओ भूवई तं बालं बंधणरहियं काऊणं सायरं पुच्छेइ-निरुवमलायण्णसालिणि ! बाले ! तुमं एयस्स ताक्साहमस्स पासे कई पडिया ?, आभापुरी राया तव पिययमो कहं संजाओ ?, कास निवइणो तणया सि ? त्ति अहुणा तुं निम्भया समाणी सुत्थत्तणं धरिअ सयलवुत्तं मम निवेइसु । तओ सा बाला तं चिय आभापुरीविहं नियभत्तारं नच्चा लज्जानमिरमुही वएइ । वुत्तं च
असंतोसी दिओ नट्ठो, संतोसी य महीवई । सलज्जा गणिगा नद्रा, निल्लज्जा कुलंगणा ॥६॥
||
Jein Education inter
For Personal Private Use Only