SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरि ॥५॥ Jain Education International समीवं समागओ । जया नरवई वडसाहं घेत्तुं हत्याओ वग्गं सिढिलेइ तया सिढिलियवग्गो वंकगइतुरंगमो खलंतगई तत्थच्चिय ठिओ । तयाणि जायविम्हओ पत्थिवो वियारेइ अयं तुरंगमो विवरीयसिक्खिओ अथिति णच्चा तम्मि पसण्णचित्तो संजाओ । अण्णायतुरंगमगई हूं मुहा वग्गागरिसणपरिस्समं कुणित्था, न इमस्स दोसो | तओ" किवापूरिअमाणसो ताओ तुरंगाओ ओयरिऊण वडतरुच्छायाए तं बंधित्ता जलपाणाय वावीमज्झम्मि उत्तरे । भूवई तत्थ जहिच्छं जलपाणेण विगयतिसो विहियमज्जण किरिओ जलकीलं निव्वत्तेइ मयरंदरसं च ras, ततो बाहिरं निम्गछित्ता अवराणि वत्थाई परिहेई । तओ समाहियचित्तो सत्थीभूओ वावीसोहानिरिक्खतलिच्छो महीवई रहत्थिअं एगं विसालजालिगं देक्खड़, तत्थ य भइरमणिज्जसोवाणसे णि विलोइऊण हिं arts | अह असिस हेज्जो साहसिओ सो निवई सोवाणमग्गेण भोयरंतो कोऊहलरओ पायालमज्झम्मि अग्गे गच्छंतो एगं महारणं पासित्था । जओ उज्जमो साहसं धिजं, बलं बुद्धिपरक्कमा । छ एए जहि विज्जंते, तर्हि देवो वि संकए ॥४॥ सत्तेसह निव्भयचित्तो तत्थ वच्चतो कीए वि बालिगाए करुणसरगब्भियं रुइयं सोच्चा जाय विम्हओ विआरे - अहो ! यम्मि पायालविवरे काणणं कुओ ?, निज्जणे य इमम्मि रण्णम्मि दीणाणणवाला करुणसरं कह रोes ? 'असंभवणिज्जं एयं' ति चिंतमाणो जमजीहासरिसं करवालं करम्मि घरंतो परुवयारपरो तस्सद्दाणुसारी पुरओ गच्छंतो सो मुद्दियनयणजुगं पउमासणासीणं जवमालाकलियकरं विविहपुप्फधूवोवयारकलियं कमवि १ सवसखः 1 For Personal & Private Use Only पढमो उसो 11911 ww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy