________________
सिरिचंदरायचरि
॥५॥
Jain Education International
समीवं समागओ । जया नरवई वडसाहं घेत्तुं हत्याओ वग्गं सिढिलेइ तया सिढिलियवग्गो वंकगइतुरंगमो खलंतगई तत्थच्चिय ठिओ । तयाणि जायविम्हओ पत्थिवो वियारेइ अयं तुरंगमो विवरीयसिक्खिओ अथिति णच्चा तम्मि पसण्णचित्तो संजाओ । अण्णायतुरंगमगई हूं मुहा वग्गागरिसणपरिस्समं कुणित्था, न इमस्स दोसो | तओ" किवापूरिअमाणसो ताओ तुरंगाओ ओयरिऊण वडतरुच्छायाए तं बंधित्ता जलपाणाय वावीमज्झम्मि उत्तरे । भूवई तत्थ जहिच्छं जलपाणेण विगयतिसो विहियमज्जण किरिओ जलकीलं निव्वत्तेइ मयरंदरसं च ras, ततो बाहिरं निम्गछित्ता अवराणि वत्थाई परिहेई । तओ समाहियचित्तो सत्थीभूओ वावीसोहानिरिक्खतलिच्छो महीवई रहत्थिअं एगं विसालजालिगं देक्खड़, तत्थ य भइरमणिज्जसोवाणसे णि विलोइऊण हिं arts | अह असिस हेज्जो साहसिओ सो निवई सोवाणमग्गेण भोयरंतो कोऊहलरओ पायालमज्झम्मि अग्गे गच्छंतो एगं महारणं पासित्था । जओ
उज्जमो साहसं धिजं, बलं बुद्धिपरक्कमा । छ एए जहि विज्जंते, तर्हि देवो वि संकए ॥४॥
सत्तेसह निव्भयचित्तो तत्थ वच्चतो कीए वि बालिगाए करुणसरगब्भियं रुइयं सोच्चा जाय विम्हओ विआरे - अहो ! यम्मि पायालविवरे काणणं कुओ ?, निज्जणे य इमम्मि रण्णम्मि दीणाणणवाला करुणसरं कह रोes ? 'असंभवणिज्जं एयं' ति चिंतमाणो जमजीहासरिसं करवालं करम्मि घरंतो परुवयारपरो तस्सद्दाणुसारी पुरओ गच्छंतो सो मुद्दियनयणजुगं पउमासणासीणं जवमालाकलियकरं विविहपुप्फधूवोवयारकलियं कमवि
१ सवसखः 1
For Personal & Private Use Only
पढमो उसो
11911
ww.jainelibrary.org