________________
सिरिचूंदरायचरिण
॥११॥
आगयत्ति अवियह बुबसु । तया गुणावली पई वंचिउं मणोकप्पियं वुत्ततं साहित्था-सामि ! वेयड्ढनामो गिरिवरो. अत्थि, तत्थ विसाला नाम नयरी विज्जइ, तीए नयरीए मणिप्पहो नाम विज्जाहरनरिंदो रज्जं पसासेइ. तस्स जहटनामा चंदलेहा महिसी विज्जइ, ते दंपईउ अहोनिसं जहिच्छं सुहेण विलसति । सव्वे विज्जाहरा तस्स आणं मल्लं पिव सिरेहिं बहेइरे । अह अण्णया राया नियगुरुमुहाओ तित्थजत्ताइअहिगारं सोच्चा संजायतित्थजत्ताहिलासो महिसीए सह वरविमाणमारोहिऊण जत्ताए निग्गओ, सो सिद्धगिरिपमु| हाणेगतित्थजत्ताओ कुणंतो कमेण अज्ज रयणीए आभापुरीए 'अवरिं समागओ, तया अकम्हा अकालवुट्ठी संजाया, पवणो वि परिओ बहुं पसरिओ, तेण तस्स विमाणं थंभिरं, बहवाएसु कएसु वि तत्थच्चिय संठिअं, तया संजायकोउगाए विज्जाहरीए पुढे-सामि ! अज्ज अकालवुट्ठी कह जाया ?, विमाणं च कह थंभियं ?। विज्जाहरो वयासी-पिए ! अहं सव्वं जाणामि, किंतु एसो वुत्ततो अकहणीओ एव वरं, पारकेरकहाकहणे अम्हाणं कोवि लाहो न विज्जइ, एवं तेण निसिद्धा वि कयग्गहगसिआ सा विज्जाहरी भणी-अज्जपुत्त ! पसायं विहेऊण एवं वर्ल्ड मम अवस्सं कहेसु त्ति नियं असग्गहं न मुचित्था, तया इत्थीहढमोयणे असक्को विज्जाहरो भणेइ-एयाए आभापुरीए उवरिं को वि सुरो रुट्ठो अस्थि, तेण नरिंदं परिताविउं सपवणा बुट्ठी विहिया, रणो य पुण्णपयावेण अम्हेच्चयं विमाणं खलिय अस्थि । विज्जाहरीए भणियं-पिय ! अस्थि को वि एरिसो उवाओ, जेण तस्स नरिंदस्स उवद्दवो न सिया, जइ तुम्ह अस्स विग्यनिवारणे सत्ती सिया तया अवस्सं
१ उपरि ।
॥९
॥
JainEducation intum P
OT
For Personal & Private Use Only
inww.jainelibrary.org