SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायवरिए ॥४१॥ Jain Education Internationa चंदराओ व ती सव्वचेद्वं पासेज्जा । वीरमई वहुसमीवं समागच्च वएइ बहु ! महादुंदुहिनिणाएणावि पोर - जणा न जग्गस्संति त्ति निव्भयचित्ता भवाहि । अहुणा एव अम्हे अम्हेच्चय- चंदणवाडिगं गच्चा पढमसहयारतरुमारोहिण विमलापुरिं वच्चामो । अहो !! थीणं साहसं । बुतं च वेरिणो किं न सेवते, किं न पासंति जोगिणो । कविणो किं न जप्यंति, नारोभो किं न कुब्विरे ||३८|| अणुइयकज्जारंभो, सयणविरोहो बलीयसा फेद्धा । पमयाजणवीसासो, चउरो निहणस्स दाराई ||३९|| ar aurat इत्थवसासो महमंतेहि सच्चहा हेओ । तओ वीरमई गुणावलिं वइ-वच्छे ! तुं एवं चिंसि - इओ विमलापुरी अट्ठारससयकोसं दूरे बट्टेइ, तहिं कहं गच्छस्सामु चि, किंतु एवं मा चिंतसु, खणमेतेण तत्थ तुमं नेस्सं । इत्थं ताणं आलावं सोच्चा चंदराएण विचितियं, अहं पि ताहिं सद्धिं चैव वच्चामि तासिं च विचेद्विअं विलोएमि, तहिं गंतूणं इमीओ किं कुब्वेइरे ? इइ हिययम्मि झाइऊण तुण्णं तओ निग्गच्छित्ता खग्गसहेज्जो सो नियर्वाडिगं एच्च पढमं बतरुं पासित्ता खणं च विमंसिऊण तस्स तरुणो कोडरम्मि पविसीअ, ओ निaणमई सो झियाय - निम्मलसीला मज्झ पिया अस्थि, तीए को वि दोसो न, जह महागिरिणो वि काई चलेइरे तह एसा सरलासया मज्झ विमाऊर परिभामियमाणसा कया अस्थि, एहि एयासिं चरियं पासामि । तम्मि समयम्मि तत्थ समागच्छंतीओ वीरमई- गुणावलीओ विलोइऊण स चिंतेइ जइ इमाओ अण्णतरुं आरोहिऊण गच्छस्संति तथा मम एसो पयासो मुहा होहिइत्ति चिंतमाणे नरिंदे ताओ पहरिसियचित्ताओ १ स्पर्द्धा । For Personal & Private Use Only) पढमो उद्देसो ॥४१॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy