________________
सिरिचंदरायवरिए
॥४१॥
Jain Education Internationa
चंदराओ व ती सव्वचेद्वं पासेज्जा । वीरमई वहुसमीवं समागच्च वएइ बहु ! महादुंदुहिनिणाएणावि पोर - जणा न जग्गस्संति त्ति निव्भयचित्ता भवाहि । अहुणा एव अम्हे अम्हेच्चय- चंदणवाडिगं गच्चा पढमसहयारतरुमारोहिण विमलापुरिं वच्चामो । अहो !! थीणं साहसं । बुतं च
वेरिणो किं न सेवते, किं न पासंति जोगिणो । कविणो किं न जप्यंति, नारोभो किं न कुब्विरे ||३८|| अणुइयकज्जारंभो, सयणविरोहो बलीयसा फेद्धा । पमयाजणवीसासो, चउरो निहणस्स दाराई ||३९|| ar aurat इत्थवसासो महमंतेहि सच्चहा हेओ । तओ वीरमई गुणावलिं वइ-वच्छे ! तुं एवं चिंसि - इओ विमलापुरी अट्ठारससयकोसं दूरे बट्टेइ, तहिं कहं गच्छस्सामु चि, किंतु एवं मा चिंतसु, खणमेतेण तत्थ तुमं नेस्सं । इत्थं ताणं आलावं सोच्चा चंदराएण विचितियं, अहं पि ताहिं सद्धिं चैव वच्चामि तासिं च विचेद्विअं विलोएमि, तहिं गंतूणं इमीओ किं कुब्वेइरे ? इइ हिययम्मि झाइऊण तुण्णं तओ निग्गच्छित्ता खग्गसहेज्जो सो नियर्वाडिगं एच्च पढमं बतरुं पासित्ता खणं च विमंसिऊण तस्स तरुणो कोडरम्मि पविसीअ, ओ निaणमई सो झियाय - निम्मलसीला मज्झ पिया अस्थि, तीए को वि दोसो न, जह महागिरिणो वि काई चलेइरे तह एसा सरलासया मज्झ विमाऊर परिभामियमाणसा कया अस्थि, एहि एयासिं चरियं पासामि । तम्मि समयम्मि तत्थ समागच्छंतीओ वीरमई- गुणावलीओ विलोइऊण स चिंतेइ जइ इमाओ अण्णतरुं आरोहिऊण गच्छस्संति तथा मम एसो पयासो मुहा होहिइत्ति चिंतमाणे नरिंदे ताओ पहरिसियचित्ताओ १ स्पर्द्धा ।
For Personal & Private Use Only)
पढमो
उद्देसो
॥४१॥
www.jainelibrary.org