________________
पढ़मो उद्देसी
Mताणं पच्छण्णवुत्तं सोच्चा नियमणंसि निच्चयं कुणेइ ज सासूबहूओ परुप्परं मिलिऊण अहुणा किं पिअणटुं काउं उज्जयाओ सति ।
अह वीरमई तं भणेइ-पुत्ति ! सत्तरं उववणं गतूणं एगं कणवीरकंब घेत्तणं सिग्धं एत्थ समागच्छसु । सिरिचंदरायचरिण तुच्छबुद्धिनारी सहावाओ अइभीरू सिया, अओ निभएण तुमए तत्थ गंतव्वं । तं 'कबि मंतित्ता तव दास्सं
तीए कंबाइ जीए सेज्जाइ तव पिओ सुविओ, सा सेज्जा तिक्खुत्तो तुमए ताडियव्वा, तेण तुम्ह सामी ॥३९||
झत्ति निदाहीणो होही, जाव अम्हे मणाभिमयं कोउगं दणं पहायम्मि समागच्छिस्सामो ताव नरेसो न जग्गिहिइ । इत्थं वीरमईचयणं निसमिऊण गुणावली निम्भया कणवीरकंबि आणेउं उववणं गच्छित्था । भूवई वि अबलाचेट्टं निरिक्खि भयरहिओ तं अणुगच्छित्था। महिसी नियकज्जरया कणवीरतरुसाहं छेत्तण घेतूणं च सासूसमीवं आगच्छित्था । नरिंदो वि चिंतित्था-दिवा वि इत्थीओ बीहेइरे, इमा उ सुउमालंगी कहं एत्थ गाढंधयारमइय-उववणम्मि समागया ?, एवं तीए साहसं वियारंतो नियसयणसमीवं समागओ, चिंतेइ य जं एण्डिं गहीयकणवीरकंबा मम पिया सेज्ज पहरिउ समागच्छिहिइ त्ति ओहारिऊणं सयणे वत्थ निम्मियपुरिसागिई ठविऊणं तं च वत्थेण 'दक्किऊण सयं तु दीवस्स पिट्ठभागम्मि गुत्तत्तेण संठिओ, जो गुणावली समागया समाणी मन पेक्खेज्जा । 'छलपरपहाणपुरिसाणं पुरओ इत्थीणं का गणणा' ?। __ अह वीरमई तं कविं मंतिऊण गुणावलीए पदाय कहित्था, चंदरायाओ तुमए न बीहियव्वं, चित्तम्मि य
१ कम्बिम्-यष्टिम् । २ अवधार्य-निश्चयं कृत्वा । ३ छादयित्वा ।
॥३९॥
Jan Education in
For Personal Private Use Only
Twww.jainetkorary.org