SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पढ़मो उद्देसी Mताणं पच्छण्णवुत्तं सोच्चा नियमणंसि निच्चयं कुणेइ ज सासूबहूओ परुप्परं मिलिऊण अहुणा किं पिअणटुं काउं उज्जयाओ सति । अह वीरमई तं भणेइ-पुत्ति ! सत्तरं उववणं गतूणं एगं कणवीरकंब घेत्तणं सिग्धं एत्थ समागच्छसु । सिरिचंदरायचरिण तुच्छबुद्धिनारी सहावाओ अइभीरू सिया, अओ निभएण तुमए तत्थ गंतव्वं । तं 'कबि मंतित्ता तव दास्सं तीए कंबाइ जीए सेज्जाइ तव पिओ सुविओ, सा सेज्जा तिक्खुत्तो तुमए ताडियव्वा, तेण तुम्ह सामी ॥३९|| झत्ति निदाहीणो होही, जाव अम्हे मणाभिमयं कोउगं दणं पहायम्मि समागच्छिस्सामो ताव नरेसो न जग्गिहिइ । इत्थं वीरमईचयणं निसमिऊण गुणावली निम्भया कणवीरकंबि आणेउं उववणं गच्छित्था । भूवई वि अबलाचेट्टं निरिक्खि भयरहिओ तं अणुगच्छित्था। महिसी नियकज्जरया कणवीरतरुसाहं छेत्तण घेतूणं च सासूसमीवं आगच्छित्था । नरिंदो वि चिंतित्था-दिवा वि इत्थीओ बीहेइरे, इमा उ सुउमालंगी कहं एत्थ गाढंधयारमइय-उववणम्मि समागया ?, एवं तीए साहसं वियारंतो नियसयणसमीवं समागओ, चिंतेइ य जं एण्डिं गहीयकणवीरकंबा मम पिया सेज्ज पहरिउ समागच्छिहिइ त्ति ओहारिऊणं सयणे वत्थ निम्मियपुरिसागिई ठविऊणं तं च वत्थेण 'दक्किऊण सयं तु दीवस्स पिट्ठभागम्मि गुत्तत्तेण संठिओ, जो गुणावली समागया समाणी मन पेक्खेज्जा । 'छलपरपहाणपुरिसाणं पुरओ इत्थीणं का गणणा' ?। __ अह वीरमई तं कविं मंतिऊण गुणावलीए पदाय कहित्था, चंदरायाओ तुमए न बीहियव्वं, चित्तम्मि य १ कम्बिम्-यष्टिम् । २ अवधार्य-निश्चयं कृत्वा । ३ छादयित्वा । ॥३९॥ Jan Education in For Personal Private Use Only Twww.jainetkorary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy