________________
सिरिचंदरायचरिए
॥५९॥
Jain Education Interna
सेती सा जलविहीणमच्छी विव तडफडित्था । जओ वुत्तं
मुक्खस्स हिययं सुण्णं, दिसा सुण्णा अबंधुणो । अपुत्ताणं हिं सुण्णं, सव्वसुण्णा दलिया ||७||
दुई अणुहति नियसामिणीं दट्टणं समीववट्टिणी दासी तुरियगई निवस्स अग्गओ गंतूण तीए वृत्तं निवेइत्था | सुणियमेत्तेण संपत्तदुक्खो निवई धावंतो तत्थ समागओ समाणो तं आसासिऊण वयासी - हे मयंकवयणे असमए कहं सोगाउरा जाया ?, अंसुकिलिण्णवसणं कहं जायं ?, तुव आणा केणावमाणिआ ?, तस्स अभिहाणं सिघं निवेएसु, जेण तं दंडेमि, पुणो तव आएसं को विन लुंपेज्जा, तुव का नूणया सिया ?, म पाणा विहाssयत्ता, तओ चिंताए कारणं बुवसु । तओ कणगवई दीहं नीससित्ता वइत्था - सामि ! तुम्हाणं किवाए मम सव्वे मणोरहा परिपुण्णा एव, तुम्हकेर दिद्विनिरिविखयाए मम आणं लंघिउं को समत्यो ?, भवारिसं पाणप्पियं लद्धृणं पइदिणं नवनव-नेवत्थेहिं देहं भूसेमि, जाई सुविणे वि इंदाणीए नो दिट्ठाई । सब्वया सुसाउभोयणं भुंजमाणा दिव्ववररयणाहरणविभूसियसरीरा मुहं चिट्ठामि एवं सव्वहा सहसंपण्णा अहं, किंतु सामि ! एगं पुत्तं विणा सव्वं सुहं तिणमिव निरत्थगं चेव, 'मईयं जीवियं पि निष्फलं मण्णेमि, अरण्णसमुcoorg पित्र पुत्तविहीणं जीवणं मुहा विणस्सर, घणमंतस्स वि अपुत्तस्स मुहं पभायम्मि को वि न पासेज्जा, भूमीप लोहंता पडणुप्पडणं च कुर्णता धूलिधूसरियंगा हसंता रुयंता माइउस्संगवट्टिणो अव्वत्तसदं बोल्लंता तुरंगी लट्ठि समारोहिऊण रच्छाए कीलता बालगा जाणं गिहंगणं भूसेइरे ताणं जम्मणं चेव सहलं । किं च १ मदीयम् । २ रथ्यायाम् ।
For Personal & Private Use Only
बीओ उद्देसो
॥५९॥
ww.jailinelibrary.org