________________
ra
VIE
सिरिचंद राषचरिण
॥१६८॥
न सक्को। अण्णं च
अम्है पंचसई मंति !, एयट्रे पाणदाइणो । कडिबद्धा सया पासे, संठिआ सेवगा वरा ॥१०१॥ अण्णे सत्तसहस्साई, आसारूढा सविक्कमा । चिढूति रक्खगा अस्स, नयराओ बहिं सइ ॥१०२॥
जइ एसो कुक्कुडराओ अम्हे आदिसेज्जा तइया दाणवाणं पि दंते पाडेउं सक्कामो, जइ तुम्हाणं इह अविसासो होज्जा तया सिंहलनरेसं पुच्छावेह, जेण संपच्चओ होज्जा, मंति ! कास जणणीए सवायसेरयमियमुंठी भक्खिया ? जो हि अम्हाणं कुक्कुडरायं वंकदिट्ठीए पासेज्जा ?, अओ तुमए एसा वट्टा मुंचियव्वा । न एसो साहारणकुक्कुडो जाणियव्यो, इमो उ लोगुत्तमो कुक्कुडराओ अस्थि । एवं नडाणं सपहावं गिरं सोच्चा मंती मउणं धरिऊणं विबोहणटुं नियपुत्तिं कहेइ -
पुत्ति ! कयग्गहो तुम्ह, उइओ नेव एरिसो । विरोहो बलिणा सद्धिं, केवलं दुक्खदायगो ॥१०३॥ तह वि वयणं सच्चं, काहामि ते जहोइयं । बोहिऊण नडाहीसं, भव तुं सत्थमाणसा ॥१०४॥
तओ मंती नडबरं कहेइ-'मम पुत्तीवयणसच्चवणद्रं तुं कुक्कुडं मम कंचि कालं जाव समप्पेसु, अहं पुणो तुव अक्खयमेव तं पच्चप्पिणिस्सामि, तह वि तुम्ह अवीसासो होज्जा तइया मम नंदणं तुवायत्तं विहेइज्जसु। इअ मंतिणो दिदं अग्गहं दट्टणं ते नडा तव्वयणं अणुमण्णित्ता नियावासम्मि समेच्च मंतिपुत्तं च घेत्तूणं तस्स भिच्चाणं कुक्कुडपंजरं पयच्छति । गहीयपंजरा ते सेवगा लीलावईए पासम्मि समागया। कुक्कुडरायस्स अव
१. सत्यापनार्थम् ।
॥१६॥
Jan Education inte
For Personal & Private Use Only
www.jainelibrary.org