________________
॥१६७॥
परिणामं कक्कुडं रक्खिऊण अहियं दुहं मम उप्पाइयं ?, रे दइव्व ! तुमए कहं कुक्कुडजाई विरडआ ?.
मम पियविरहो कराविओ। एयम्मि नयरम्मि तारिसो को चिट्ठो अत्थि ? जेण नरिंदाऽऽएसं अइक्कसिरिचंद
मित्ता पच्छण्णं तंबचूलो रक्खिओ, एवं विलवंती सा सिग्धं नियपियरं समाहवित्ता सयलवुत्ततं निवेएइ, रायचरिणी
पणो कोवरत्तनयणाए तीए वुत्तं-ताय ! मम सत्तुं एवं कुक्कुडं एत्थ समाणेसु । तओ मंती नियपत्तीपे
करावेसण, नियसेवगे पेसेइ, ते वि सयलं नयरं विलोयंता 'नडाण अंतिगम्मि कुक्कुडो अत्थि' ति वियाणिऊण मंतिणो य पुरओ समागच्च कुक्कुडवुत्तंत कहेइरे । मंतिणा वि भणि-वच्छे ! को परिजाति कल्ले विएसाओ जे नडा समागया ताणं समीवम्मि एसो कुक्कुडो विज्जइ, अवियाणियसरूवाणं नाह को दोसो ?, अहुणा ते पाहुणगा संति, तम्हा ते अप्परं कुक्कुडं कहं समप्पेज्जा ?, नीडमग्गायी अम्हाणं वलाओ वि एयस्स गहणं न समुइयं, पाएण नडजाई वि दुरग्गहभरिआ अस्थि, तो तप यमहो न कायव्यो । लीलावई वयासी-हे ताअ ! एअ वइरि हंतूणं अहं परमसंति लहिस्सामि. अण्णहा
पिन पिविस्सं । एवं तीए कढिणं पइण्णं सोच्चा मंती चिंताउलो जाओ । उवायमंतरं अलहमाप ण नडाहिवई आहविऊण कुक्कुडो मग्गिओ । नडसामी वएइ-मंति ! इमो कुक्कुडो अपदेओ अत्थि.
जो न अयं केवलं अम्हाणं आजीविगासाहणं, किंतु अम्हाणं अयमेव राया अस्थि । अओ गहणेच्छा तमण न कायव्वा । एयम्मि तुव 'धीआ रूसिआ अस्थि । किंतु अम्हेसु जीवंतेसु अस्स वालं पि नमाविउं को वि
१. दुहिता ।
| ॥१६७॥
Jan Education Internatione
For Personal & Private Use Only
N
w.jainelorary.org