SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायच रिप ॥१११॥ Jain Education Interns इओ पेमलालच्छी परिणयणानंतरं किमवि मिसं काऊण चंदराओ सिंहलनिवमंदिराओ निग्गओ, तया तं * अणुवच्चति पेमलालच्छि दहूणं हिसगो नाम मंती तीए अंतिगं आगंतूणं निवारेइ, पियविरहं असहमाणी वि ससुरालयम्मि पढमागमणेण लज्जं धरती सा पडिणिवृत्ता । तओ सा मणंसि एवं वियारेइ- नूणं मम पिओ छलं काऊण अण्णहिं गओ •णज्जइ, कियंते वि समए वईए नियवल्लहो नागओ, तइया तीए नियहिययम्मि विया - रिअं को विनरुत्तमो "इंदजालिओ विव खणं-लोयणाणंद चित्तविसायं च दाऊण अदंसणीओ जाओ । अहो ! sure विमलापुरी : सोलसकलापरिपुष्णो चंदो समुइओ अत्थं च पत्तो, तेण कयसंकेओ विमूढमईए मए न वियाणि । एवं चिंतमाणीए तीए संनिहिम्मि 'हिंसगमंतिणा कणगज्झयकुमारो पेसिओ । सो वि पमोयं धरंतो पेमलालच्छीए एगंतावासम्मि उवागओ । दूरओ समागच्छतं पुरिसं विलोइत्ता नियपइविव्भमेण सा सत्तरं विमुतासणा तस्स संमुहं गया, नियषियं अपासंती सा विलक्खमाणसा तं पुच्छिन्था को तुमं ? कत्तो समागओ ? अण्णाणेण एत्थ समागओ दीससि, न इमं तुम्हेच्चयं मंदिरं, भंतिं पवष्णो सि, तम्हा इओ सिग्धं नीसरेस, न एत्थ तुम ठायव्वं ति पेमलालच्छिवयणं सोच्चा कणगज्झओ भणेइ-सुंदरि ! न अहं भंतो, खणमेत्तेण तुव किं विहरणं जायं ?, अहुणा चैव परिणीओ नियपई तुमए न उवलक्खिओ, इत्थं कुणंतीए तुव अग्गे किं भविस्सर ? अणुवमाए विख्वसंपत्तीए तब कुसलत्तणं न दीसइ, जओ गिहागयं नियभत्तारं पि न उवलक्खेसि ? इअ भणतो कवडकलाकुसलो सो पलिअंकम्मि उवविट्ठो । अओ पेमलालच्छी वग्घाओ तसंती गावी विव दूरं गंतूणं संठिआ । १ अनुव्रजन्तीम् । २ इन्द्रजालिक इव । ३ भ्रान्तः । For Personal & Private Use Only बीओ उद्देसो ॥ १११ ॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy