________________
पढमो
ताणं पाणीणं पवहणसमं सव्वपावपणासणसमत्थं च अस्थि, तभो एयं महातित्थं तिविहेणं जोगेणं वंदेहि, जो सिरिचंद- भणियं-रायचरि
जहिं सिद्धिपयं जंति, केवलणाणधारिणो । तं महातित्थमिच्चाहु, पवित्तं पावनासगं ॥४०॥
पुणो वि पुरो गच्छंती वीरमई रेवयावरनाम गिरिणारं गिरिवरं समायायं 'निरिक्खित्ता भासेइ-सुभद्दे ! | ॥४४॥
इमं गिरिणारगिरिवरं पासाहि, एयम्मि तित्थे राईमईभत्ता सिरिनेमिनाहपहू मुत्तिवहुं वरिस्सइ, एसो उज्जयंतगिरिराओ सिद्धिगिरिसरिसो वियाणियव्वो, इमो य सिद्धिगिरिणो पंचमं सिहरं वणिज्जइ, एयस्स गिरिणारतित्थस्स महप्पहावो अत्थि, अस्स सिहरम्मि जत्थ गयचरणो 'खुत्तो तत्थ गयपयनामकुंडो पसिद्धिं पत्तो । एवं
अणेगाई तित्थाइं दाविती वीरमई अग्गे वच्चमाणी लवणवारिहिं निरिक्खिउआण वएइ-भद्दे ! एयं जंबूदीवं सव्वो Mपरिवेढित्ता वलयागारो लवणसमुद्दो छज्जेइ, सो य दुलक्खजोयणवित्थरो तडपएसाओ अणुक्कमेण अहिगाहिग
उंडतणं तहेव य उच्चत्तणं आवहेइ, मज्झभागम्मि दससहस्सजोयणं जाव सहस्सजोयणावगाहो तत्थ य जलसिहा उड्ढभागे सोलससहस्सजोयणं समुच्छलइ, तदुवरि कोसदुगपमाग वेलाजलं वड्ढेइ । एयस्स लवणसमुदस्स मझभागम्भि चऊसु दिसामु दससहस्सजोयणवित्थारमुहा सहस्सजोयणठिक्करिश्रा लक्खनोयणागाहा चउरो पायालकळसा संति । तेहिंतो घणवाय-तणुवाया उच्छलंति, तेण जलसिहा उच्चभं चड्ढेइ, तन्निवारणटुं बहवो वेलंधरदेवा घंटुए घेत्तूणं सव्वया चेव चिढेइरे, एए सव्वे सासयभावा सति । एवं परुप्परं वत्तं कुणंतीओ
१ इत्याहुः । २ निरीक्ष्य । ३ निमग्नः । ४ चटु कान्-कडछी-चाटवो। ५ शाश्वतभावाः ।
॥४४॥
Jain Education interry
For Personal Private Use Only
www.jainelibrary.org