SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पढमो ताणं पाणीणं पवहणसमं सव्वपावपणासणसमत्थं च अस्थि, तभो एयं महातित्थं तिविहेणं जोगेणं वंदेहि, जो सिरिचंद- भणियं-रायचरि जहिं सिद्धिपयं जंति, केवलणाणधारिणो । तं महातित्थमिच्चाहु, पवित्तं पावनासगं ॥४०॥ पुणो वि पुरो गच्छंती वीरमई रेवयावरनाम गिरिणारं गिरिवरं समायायं 'निरिक्खित्ता भासेइ-सुभद्दे ! | ॥४४॥ इमं गिरिणारगिरिवरं पासाहि, एयम्मि तित्थे राईमईभत्ता सिरिनेमिनाहपहू मुत्तिवहुं वरिस्सइ, एसो उज्जयंतगिरिराओ सिद्धिगिरिसरिसो वियाणियव्वो, इमो य सिद्धिगिरिणो पंचमं सिहरं वणिज्जइ, एयस्स गिरिणारतित्थस्स महप्पहावो अत्थि, अस्स सिहरम्मि जत्थ गयचरणो 'खुत्तो तत्थ गयपयनामकुंडो पसिद्धिं पत्तो । एवं अणेगाई तित्थाइं दाविती वीरमई अग्गे वच्चमाणी लवणवारिहिं निरिक्खिउआण वएइ-भद्दे ! एयं जंबूदीवं सव्वो Mपरिवेढित्ता वलयागारो लवणसमुद्दो छज्जेइ, सो य दुलक्खजोयणवित्थरो तडपएसाओ अणुक्कमेण अहिगाहिग उंडतणं तहेव य उच्चत्तणं आवहेइ, मज्झभागम्मि दससहस्सजोयणं जाव सहस्सजोयणावगाहो तत्थ य जलसिहा उड्ढभागे सोलससहस्सजोयणं समुच्छलइ, तदुवरि कोसदुगपमाग वेलाजलं वड्ढेइ । एयस्स लवणसमुदस्स मझभागम्भि चऊसु दिसामु दससहस्सजोयणवित्थारमुहा सहस्सजोयणठिक्करिश्रा लक्खनोयणागाहा चउरो पायालकळसा संति । तेहिंतो घणवाय-तणुवाया उच्छलंति, तेण जलसिहा उच्चभं चड्ढेइ, तन्निवारणटुं बहवो वेलंधरदेवा घंटुए घेत्तूणं सव्वया चेव चिढेइरे, एए सव्वे सासयभावा सति । एवं परुप्परं वत्तं कुणंतीओ १ इत्याहुः । २ निरीक्ष्य । ३ निमग्नः । ४ चटु कान्-कडछी-चाटवो। ५ शाश्वतभावाः । ॥४४॥ Jain Education interry For Personal Private Use Only www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy