SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सिरिचंदराय रप ॥४५॥ दुण्णि विमलापुरीए समीवं पावित्था । गुणावली महिसी तत्थ नवपल्लवकुसुमियं सुरवइसेवियं नंदणवण पिव मणोहरुच्जाणं पासिऊण परमपसण्णचित्ता जाया । चंदराओ वि नियपियाए विविहचेटिअं निरिक्खमाणो पहिट्ठमणो जाओ। इमम्मि उज्जाणे अंब-कब-निंब-जंबु-छत्तवण्ण-ताल-तमाल-नाग-पुन्नाग-पियंगु-सुरंगिमहुअ-नग्गोहपमुहतरुगणेहि मंडियं उववर्ण विज्जइ, अण्णं च तत्थ जाइ-जूहिआ-नोमल्लिआ-चंपग-केअगीकुंदवल्लीओ पप्फुल्लियाओ विराएइरे, तत्थ य निम्मळकंतिपुप्फबुंदं गयणाओ समागयं जोइसमंडलमिव रेहइ । पवणो वि दसमु दिसासु लयापुप्फाणं सुगंधं वित्थारेइ । मयंकबिंबपडिबिंबयनिम्मळसरोवरजलं बीयनिसायरभमं जणेइ, सुहंसुकर-सोयर-सलिलसंभरिआओ वैवावीओ विमलापुरीए स-सरूचविलोयणटुं आयंसा विव पेक्खिजंति । तओ गुणावली अच्चब्भुयसरूवं नयरिं दणं भिसं हरिसित्था । जा नयरी समिद्धीए कइलासगिरि रोहणायलं च हसंतीव, पइमंदिरपयडियदीवनेत्तेहिं च उववणम्मि समागयं चंदनरिंदं हरिसेण पेक्खंतीव विलोइज्जइ । सामिद्धि-सोहिल्लं नयरिं पासिता गुणावली पुच्छेइ-अम्मए ! का इमा महई नयरी ? । वीरमई वएइ-एसच्चिय रमणीपा विमलापुरी अस्थि, ताव सहयारतरू गयणतलाओ नीचअं ओयरिऊण बाहिरुबवणम्मि थिओ । तओ सासू-वहो तरुत्तो उत्तरिऊण त नयरि पइ चलिआ। चंदराओ वि तरुकोडराओ नीसरिऊण अलक्खिो समाणो तासि पिट्टम्मि चलित्था । विमाऊए अपुव्वं इमं विज्जापहावं पेक्खंतो वि एसो किंचि वि भयं न वेइत्था । ओयंसिणो पुरिसा सइ च्चिय निब्भया हुति । जओ १ सुरंगिः-शिपुषक्षः । २ सुधांशुः-चन्द्रः । । वृत्तवाप्यः । । समृशिशोभावती नगरीम् । ५ नीचेः । । सन् । ॥४५॥ Jan Education intamall For Personal & Private Use Only N w.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy