________________
सिरिचंदरायचरिण
बीओ
॥६६॥
जइ अण्णदेसथिआ मज्झत्था वइएसिआ पुरिसा तं पसंसेज्जा तया पच्चओ होज्जा, नन्नहा' इअ मंतिवयणं सोच्चा 'एयं अवियह' ति अंगीकरिऊण नियपुत्ति च ससिणेहं विसज्जिऊण तइया ससेणो वरतुरगारूढो राया मिगयाए निमित्तं वणं वच्चित्था । सावयगणसंकुलाए महाडवीए मज्झम्मि वच्चंतो मिगयापसत्तो मंतिसमेओ नरिंदो विविहपाणिसंघायं वित्तासंतो उद्दवंतो य बहुपरिस्सम-समुवजाय-सेयजलकिलिन्नदेहो सीयलसलिलसंभरियम्स समीवसंथिअम्स एगस्स सरोवरस्स पालीए विस्सामणाए समुवविठ्ठो । ताव तत्थ पिवासद्दिया कियंता वबहारिणो समागया, सुहास रिसनिम्मलेण वारिणा तिण्हं निवारिऊण पच्छा वलमाणा ते मयरज्झयनरिदेण सायरं आहविऊण पुढा-तुम्हे वइएसिआ लक्खिज्जह, अओ बहूई कोउगाई निरिक्खियाई होहिरे, ताणं किंपि मणोहरं वियाणियव्वं जइ होज्जा तं निवेएह, आगारेण तुम्हे वियक्खणा नज्जंति, तम्हा अपुव्वं कंपि मणोहरं वुत्तंतं मुणाविऊण मईयं मणोरहं पुरेह त्ति नरिंदवयणं सुणित्ता ते वैवहरगा कयंजलिणो विणमिरा रणो समीवम्मि उवविसित्ता सयं वियाणियं अन्भुयं वुत्तंतं साहिउं पारंभीअ-भूमिणाह ! अम्हे वावारिणो वाचारटुं भमंता कमेण सिंधुदेसं गच्छित्था, तत्थ सिंहलपुरीनयरीए कणगरहो नाम राया रज्ज कुणेइ, तस्स निज्जियरईरमणरूवो सुहलक्खणं कियदेहो कणयज्झओ नाम नंदणो अत्थि, सविसय-परविसयपहियजसा सो कयावि भूमिघराओ बाहिं न नीसरेइ, सबच्चिय भूगेहम्मि वसेइ, तहि थियो सो दुविहरीत्थकलाणं अब्भासं कुणेइ, सुउमालं तस्स अंग पवणफरिस पि न सहेइ, एरिसो अणुवमदेहो कुमारी कास वि नयणगोयरो न जाओ। महाराय ! एरिसो अच्छेरजणगो वइअरो अम्हेहि मुणियमेत्तो अत्थि । भूमि
॥६६॥
Jain Education inte
१ व्यवहारकाः । २ ०शास्त्र-शस्त्रकलानाम्।
Tor Personal s Private use only
Abrow.jainelibrary.org