SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ वासियहियओ अबीओ नरिंदेण रयणनिहिव्व रक्खिओ भूमिघरम्मि चिट्टइ, तस्स रूवनिरिक्खणम्मि उक्कंठिएसु पउरजणेसु मा कासइ दिद्विनिक्खेवो होज्जत्ति संकियमणो नरीसरो कयाइ वि तं भूघराओ बाहिं न | निक्कासेइ, तस्स नंदणस्स रूवसंपयं वण्णिउं अम्हे न सक्कामो, पचक्खं पज्जुण्णसरिसो सो अत्थि, एत्थ किं पिबीओ सिरिचंद-IY घा उद्देसो रायचरि असच्चं न' इअ अम्हेच्चयवणिअवराणणाओ कणगज्झयकुमारख्वाइपसंसं सुणित्ता मयरज्झयभूवई अईव पसण्णो समाणो ते वावारिणो विविहुत्तमवत्थेहिं सक्कारिऊण पइदिणं च तुम्हेहिं सहाए समागंतव्वं ति निवेइऊण विसज्जित्था । ममासाइयरायसम्माणा ते वावारिणो नियावासे गंतूण समुइयकयविक्कय-करणसमुज्जया जाया । तओ मयरज्झयनिवो बिहस्सइसरिसं बुद्धिनिहाणं मंतिवरं समाहविऊण कणगज्झयवुत्ततं तयग्गम्मि निवेइत्था । मंती वयासी-राय ! अस्स वुत्तंतस्स मम अग्गो कहणे किं पओयणं ? नरिंदेण भणियं-मंतिवर ! पेमलालच्छीए करणं अम्हाणं वरचिंता अईव वट्टइ, एहि तु अकम्हा समुइयवरसंजोगो संपत्तो, इमो वरो मम पुत्तीए जोग्गो नज्जइ, पुत्तीए जोग्गो वरो जइ लब्भइ तइया ममावि आणंदो सिया, एरिसगुणोवेओ अवरो वरो एयम्मि भुवणे पाएण दुल्लहो, तओ इमो संबंधो तुव रुच्चइ तइया तेण सह कुमारीए विवाहं कुणेमो । मंतिणा साहियं-'महाराय अवियाणियसरूवाणं वइएसियाणं वयणेसु वीसासो कहं होज्जा ?, साहू असाहू वा जइ स-यणो तया सव्वेसि पिलो होज्जा, विएसम्मि वि सो पसंसिज्जइ, नियजणणि को डाइणि वएज्जा ?. स-विसयसमुप्पण्णा कंटगा वि पिययमा हवंति. परदेसुमवाई कुसुमाई पि न रुच्चेइरे, अओ तेसि विएसवावारीणं वयणेसुं कहं वीसासो विहिज्जइ ?, ॥६५॥ १ वैदेशिकानाम् । Jan Education International For Personal & Private Use Only W ww.jainetarary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy