SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सिरिचंद - रायचरिप દુકા Jain Education Internal सुपुत्तजम्मेण कयकिच्चो होत्या, दिणयरो वि पज्जुण्णसरिसं तं कुमारं पासिउं न समत्थो तझ्या अम्हाणं का गणणा ?, 'महग्धं वत्युं सम्मं जयणाइ परिवखणिज्जं ति सत्थे वि कहिये । जणमुहपरंपराओ इमा बेट्टा परविस अईव वित्थारं संपत्ता, 'सुपउत्तस्स मंतस्स बम्हा वि अंत न पावे' । अह अण्णा अम्हेच्चयपुरवासिणो वावारिणो गहियविविधकयाणगा अणेगदेसेसु कयविक्कयं कुणंता कमेण इह विमलापुरीए समागया, एत्थ मयरज्झयभूवो रज्जं पसासेइ, ते वावारिणो गहियपभूयपाहुडा भूवइदंसणटुं सिहं गच्छत्था, विहियंजलिउड ते पाहुडं ठविऊण कयपणामा समुझ्यट्ठाणे उवविसिऊण मिहो वैट्टालावं काउं पसत्ता । तया लच्छी विव जणचित्तहारिणी चउसद्विकलानिउणा रूवलायण्णनिही ससहरसमवयणा forestaurssरूढा रायनंदणा नामेणं पेमलालच्छी तत्थ समागतूण नियपिउणो मयरज्झयस्स उच्छंगम्मि Safar | अच्चन्यरूवाइगुणकलियं तं रायकुमारिं दद्वणं अम्हकेरनयरवावारिणो पचलविम्टयचित्ता संजाया । तयाणि रण्णा ते वावारिणो पुच्छिआ हे सेट्ठिणो ! तुम्हे काओ नयराओ समागया ?, तत्थ को राया ? । तस्स किं नाम 2, अण्णं च जड सवणारिहो वृत्तंतो होज्जा तथा निवेएह । एवं नरवइस्स वयणं सोच्चा ताणं एगो वयणकलाकुसलो वावारी कहे - ' राय ! अम्हे सव्वे सिंधुदेसनिवासिणो वणिअकुलुप्पण्णा वाणिज्ज इह नयरे समागया, तम्मि सिंधुदेसम्मि अलयापुरीसरिसी सिंहलपुरी नाम नयरी अस्थि, तीए कणगरहो नाम राया रज्जं कुणेइ, तस्स कणयज्यनामो नंदणो समत्थि, सो मयणसरिसरूवो सुहलक्खणलविखओ सुहविचार १ वार्ता । २ वार्तालापम् । For Personal & Private Use Only: बीओ उद्देसो તાલુકા www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy