________________
सिरिचंदरायचरिण
पढमो उद्देसो
॥१८॥
न्नत्तणेण संठिा । तओ संकेयसमए अच्छरागणो वि तत्य समागमओ, पुव्वं उसहप्पहुं तिक्खुत्तो पयाहिणं काऊणं सिरकयंजली पणमित्ता घुसिणप्पमुहसारदव्वेहि दव्वपूरं कुणेइ, तो जिणगुणगाणेण भावपूरं कुणंतीओ ताओ अच्छराओ संगीयकलाकुसलाओ सज्जीकयतुरियाओ विविइनट्टकलादि पहुणो पुरओ नट्ट विहेइरे, तासु कावि 'सा-रि-ग-म-प-ध-नि'-त्ति सत्तसरभेयभिण्णविविहगीयगाणपुव्वयं चित्तपमोयदाइणि वीणं, कावि 'तो धिक तां धिग्र' इ. नोएण मयंगं वाएइ, कावि ढकं, अवराओ काहलाइविविहतुरियाई वाएइरे, एग-दु-ति-चउत्तालवसंतसरताल-बम्हतालाइभेयभिण्ण नर्स्ट किच्चा-परिस्संता विरमित्या। ___अह तत्थ जिणपासायपुरओ बिमलजलभरिया एगा पोक्खरिणी अस्थि, तीए उवकंठं नियनियवत्याई मोत्तणं नियपरिस्समावहरणटुं पुक्खरिणीए अवयरित्था. परुप्परं उवहसंतीओ कीलारसं अणुभवंतीओ निन्भया ताओ अच्छराओ रमित्था । इओ वीरमई अवसरं आसज्ज मंद मंद संचरंती वत्याणं समीवं गंतूणं मुगरायकहियं नीलवसणं अवहरिऊणं जिणपासायम्भतरम्मि पविसिऊणं मंदिरदुवारं पिहेऊणं पहुचरणसरणं अंगीकरिअ दिढमणा नियकज्जसिद्धि मण्णमाणा दुबारसमीवम्मि संठिआ आसी।
अह विहियजलकीलाओ सव्वाओ अच्छरसायो पुक्खरिणीतडम्मि समागंतूण नियनियवसणाई परिहाउं पउत्ता, पहाणा अच्छरा अलक्खियनियंसुगा विलक्खीभूत्रा अवराओ अच्छरायो पुच्छेइ सहीओ ! नेसो उवहासस्स समओ, कीए वि ममच्चयं नीलंबरं गहियं सिया, तइआ सिग्धं पदेयध्वं । तब्बयणं सोच्चा सव्वाओ निब
नादेन । २ मदीयम् ।
॥१८॥
Jan Education inte
For Personal & Private Use Only
Twww.jainelibrary.org