________________
पढमो उद्देसो
सिरिचंद- रायचरिए
॥१७॥
| समागच्छिहिइ, तासु एगा नीलंबरधारिणी पहाणा अच्छरा अत्थि, तीए वत्थं जइ हत्थगयं सिया तया तुह कज्जसिद्धी होज्जा । वीरमई वएइ तुमए एयं कहं विष्णाय ? । सुगेण कहियं-पुरा अहं तेण विज्जाहरेण सद्धि चेत्तपुण्णिमाए तम्मि जिणालयम्मि जत्तानिमित्तं गच्छित्था, तओ मए इमं वियाणियं. तत्थ तुमए एगागिणीए चेव गंतव्वं, मए कहियसंकेओ न वीसरणिज्जो । एवं सो कीरो तं वीरमई जाणाविऊण गयणे उड्डीणो। तस्स विरहदुक्खेण बाहिआ सा वीरमई न्यणमूहि नेहं पयासह । इओ सपरिवारो वीरसेणनरिंदो पउरजणो य वसंतकीलं काऊण संझाए नयरीए निर्यानयावासम्मि गच्छित्था। कमेण चइत्तयुणिमा समागया । वीरमई सुगवयणं सुमरित्था, जओ एयम्मि जगम्मि सव्वे पाणिणो नियत्थसाहणदक्खा हवंति । फलसिद्धीओ कम्माणुसाराओ लभंति । संझासमओ समागओ, तया सोलसकलापरिकलिओ गयणमंडलं पयासंतो ससहरो मयणरायस्स
अप्पडिहयचक्कं पिव सोहेइ, तम्मि समए नियंगरक्खियं वीसासभायणं दासि गेहरक्खण8 ठविऊण, वेसं च | परावट्टिऊणं वीरमई एगागिणी नयराओ बाहिरं निग्गच्छित्था । 'पासेज्जउ इत्थिचरियं,' ससंककिरणधवलिय. वणम्मि भयरहिया गच्छंती वीरमई उत्तरदिसाए दूरओ दिणभमणसंजायपरिस्सम-अवणोयणठ्वविट्टसरं पिव तत्ततवणिज्जकलसं धरतं जिणमंदिरं विलोएइ, पवण-पकंपियज्झयपयागाहिं पहियजणे आहवंतमिव तं उसहपासायं समीवं समागय पासित्ता पहरिसियमणा जाया । तओ सा सोवाणपति समारोहित्ता जिणचेइम्मि गरिछत्था, निबद्धंजली उसहनाहं सा सविणयं बहुसो पणमिऊण नियावरा खमित्ता भगवओ पिट्टदेसम्मि पच्छ
१- परिश्रमापनोदनार्थोपविष्टसूर्यम् ।
॥१७॥
Jan Education interna
For Personal Private Use Only
library.org