SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पढमो उद्देसो सिरिचंद- रायचरिए ॥१७॥ | समागच्छिहिइ, तासु एगा नीलंबरधारिणी पहाणा अच्छरा अत्थि, तीए वत्थं जइ हत्थगयं सिया तया तुह कज्जसिद्धी होज्जा । वीरमई वएइ तुमए एयं कहं विष्णाय ? । सुगेण कहियं-पुरा अहं तेण विज्जाहरेण सद्धि चेत्तपुण्णिमाए तम्मि जिणालयम्मि जत्तानिमित्तं गच्छित्था, तओ मए इमं वियाणियं. तत्थ तुमए एगागिणीए चेव गंतव्वं, मए कहियसंकेओ न वीसरणिज्जो । एवं सो कीरो तं वीरमई जाणाविऊण गयणे उड्डीणो। तस्स विरहदुक्खेण बाहिआ सा वीरमई न्यणमूहि नेहं पयासह । इओ सपरिवारो वीरसेणनरिंदो पउरजणो य वसंतकीलं काऊण संझाए नयरीए निर्यानयावासम्मि गच्छित्था। कमेण चइत्तयुणिमा समागया । वीरमई सुगवयणं सुमरित्था, जओ एयम्मि जगम्मि सव्वे पाणिणो नियत्थसाहणदक्खा हवंति । फलसिद्धीओ कम्माणुसाराओ लभंति । संझासमओ समागओ, तया सोलसकलापरिकलिओ गयणमंडलं पयासंतो ससहरो मयणरायस्स अप्पडिहयचक्कं पिव सोहेइ, तम्मि समए नियंगरक्खियं वीसासभायणं दासि गेहरक्खण8 ठविऊण, वेसं च | परावट्टिऊणं वीरमई एगागिणी नयराओ बाहिरं निग्गच्छित्था । 'पासेज्जउ इत्थिचरियं,' ससंककिरणधवलिय. वणम्मि भयरहिया गच्छंती वीरमई उत्तरदिसाए दूरओ दिणभमणसंजायपरिस्सम-अवणोयणठ्वविट्टसरं पिव तत्ततवणिज्जकलसं धरतं जिणमंदिरं विलोएइ, पवण-पकंपियज्झयपयागाहिं पहियजणे आहवंतमिव तं उसहपासायं समीवं समागय पासित्ता पहरिसियमणा जाया । तओ सा सोवाणपति समारोहित्ता जिणचेइम्मि गरिछत्था, निबद्धंजली उसहनाहं सा सविणयं बहुसो पणमिऊण नियावरा खमित्ता भगवओ पिट्टदेसम्मि पच्छ १- परिश्रमापनोदनार्थोपविष्टसूर्यम् । ॥१७॥ Jan Education interna For Personal Private Use Only library.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy