________________
सिरिचंदरायवरिप
॥१९॥
Jain Education Internation
दंजलीओ सविणयं कहेइरे - जेट्टवहिणि ! सययसेवणिज्जं तुमं उवहसिउं किं अम्हे जोग्गा ?, ससवई कहेमो सामिण ! तु वसणं अम्हे न गिव्हित्था, जीए किंवाए अम्हे जीवामो तीए अविणओ मणसा विन कायन्वो, अम्हा वीसासो धरियव्वो । तया कावि वह पुत्रं इमं देवालयदुवारं उग्घाडियं आसी, एहि तं संवरिअ TET, अओ को वत्थावहारगो दुवारं पिहेऊण तत्थच्चिय अन्भंतरम्मि ठिओ संभाविज्जइ । तीए वयणं सच्च मण्णमाणा सव्वाओ देवीओ दुवारदेसं भागंतूण एवं वरइरे - वत्थावहारग ! अम्हकेरसामिणीए वत्थं सिम्यं सम प्पे, समत्तपाया रयणी, पच्चूससमओ संपयं होही, इभो दूरयरं अम्हेहिं गंतव्वं, देवदूतं मणुआणं उपभोगाय न कप्पइ त्ति जाणेसु, जह अम्हेच्चयं वसणं दाहिसि तया नच्चनिरिक्खणपमुइयचित्तेण तुमए पाहुडं दिष्णं
अम्हे मणिस्सामु त्ति, केणइ कज्जेण वा अवहरियं सिया तया वितं समप्पाहि जं किमवि तुह कज्जं तं साहिस्सामो, नरो वा नारी वा सज्जो दारं उघाडेउ, विलंब न सहेमो । 'देवयावयणं असच्चं न हब' त्ि वीसा सा वीरमई दुवारं उग्घाडित्था वृत्तं च
अमोहा वासरे विज्जू, अमोहं निसि गज्जियं । नारीबालव भोऽमोहं, अमोहं देवदंसणं ॥ २३ ॥
ताओ अच्छराओ तं निरिक्खित्ता विम्हयं पावीअ । वीरमई वएइ जइ मम कज्जसिद्धिं कुणेह तया तुम्हेच्चयंवरं देमि, पहाणा अच्छरा कहेइ-पियसहि ! केरिसं तुव कज्जं ? पुव्वं लज्जं चइत्ता तं निवेयसु, जओ 'आहारे ववहारे य चत्तलज्जो सुही होज्जा' । तओ वीरमईए भणियं देवीओ ! मम 'सवक्कीए चंदकुमारो नाम
१ सपत्न्याः ।
For Personal & Private Use Only
पढमो
उसो
।।१९ ॥
www.jalinetiterary.org