________________
सिरिचंदरायचरिण
चउत्थो उद्देसो
॥१९॥
सव्वासु दिसासु वित्थरिओ ।
जलं सूरिअकुंडस्स, पावकम्मससोहगं । पसिद्धी इअ सब्बत्थ, जाया सद्धाविवड्ढणा ॥२९॥
सूरिअकुंडवारिफरिसणाओ चंदराएण मणूसत्तणं लद्ध ति सव्वेहिं वियाणि । अह पेमलालच्छी लज्जं धरती चंदरायं भणेइ-सामि ! एयम्मि कुंडम्मि सिणाणं विहेऊण सिरिउसहसामिस्स वंदणं अच्चणं च समायरेसु, एयस्स गिरिरायस्स पहावेण तुम्ह सव्वे मणोरहा सिद्धा संजाया । अहो ! अस्स तित्थस्स आराहणं अक्खयफलदायगं । इह सिद्धा अणेगे हि, सिज्झिस्संति य साहवो । मण्णंति सासयं तित्थं, इमं मुत्तिपय बुहा ॥३०॥ सम्मत्तकप्परुक्खं, सिंचसु भावेण भत्तिरसजलओ । पल्लविओ सो होज्जा, तुम्ह हि विरइफललाहगरो ॥३१॥ . __ अह विहियमज्जणा ते दुण्णि दंपईउ अच्चुत्तम-दव्वेहि सिरिउसहजिणीसरं अच्चंति, जिणवयणठविअनयणा ते भावपूअं विहेइरे, तओ सो चदराओ पुंडरीयगिरिरायं वंदमाणो वएइ - जं किंचि नाम तित्थं, सग्गे पायालि माणुसे लोए । तं सव्वमेव दिटुं, पुंडरिए वंदिए संते ॥३२॥ केवलनाणुप्पत्ती, निव्वाणं आसि जत्थ साहूणं । पुंडरिए वंदित्ता, सब्वे ते वंदिया तत्थ ॥३३॥ अट्ठावय-'संमेए, पावा-चंपाइ उज्जित-नगे य । वंदित्ता पुण्णफलं, सयगुणं तं पि पुंडरीए ॥३४॥
एवं गिरिवरं वंदिऊण जुगाइपहुं थुणेइ-हे जिणराय ! परमतिलोगनाह ! अणुत्तरपुण्णसंभार ! खीण१. पापकल्मषशोधकम् । २. संमेते-तदभिधानगिरिवरे ।
Jain Education Internacas
For Personal & Private Use Only
Y
a nelibrary.org