SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ििरचंद-IM रायचरिणY ॥१२३॥ निवकुमारो मए नेव दिट्ठो, जं जाणामि तं मए निवेइअं, जो इह मम अवराहो सो खमियव्यो। इत्थं पढममंतिसाहियं कारिमं वर्स्ट सोच्चा निवेण वियाणिअं-एयम्मि सक्खिणम्मि खलिए 'अणेण कुमारो न दिट्ठो' त्ति निच्छओ जाओ । अहुणा बीयस्स वयणं सोयव्वं । अह बीओ मंती समुट्ठाय बुवी-नाह ! सच्चवयणरओ अहं किंचि वि वितहं न वएमि, जओ अही वि नियबिलम्मि पविसंतो बंकत्तणं जहेइ, तम्हा अहं भवओ पुरओ मृसावायं न वइस्सामि, सामि ! विवाहवत्तं काउं उवविढेसु अम्हेसु अकम्हा तइया अण्णाऽजिण्णबाहिओ अहं देहचिंतानिमित्तं बाहिरं निग्गओ, देहसुद्धि विहेऊण जाव पच्छा आगओ ताव मं मोत्तूंण इमेहि तीहिं विवाहो कारिओ, तेहिं अहं गणणामेत्ते वि न गणिओ, रायकुमारीए वरो कण्हो गोरो वा इअ किंपि अहं न जाणामि, कुमारदसणे मम माणसं अईव उक्कंठिअं हुतं पि मे मणोरहो न सहलीहूओ । एवं तस्स गिरं सोच्चा महीवई संसयमावण्णो, चिंतिरं च इमो वि असच्चवाई अत्थि, परंतु इमं असंसय, अणेण कुमारो नेव दिट्ठो ति । तओ तइ पुच्छीअ, सो वयासी-सामि ! मम वयणं सुणेसु, विवाहं निण्णेउं सव्वे संमिलिआ होत्या, तयाणि सिंहलेसस्स भाइणेज्जो रूसिओ समाणो कत्थ वि नस्सिओ, तं निवट्टिउं नरिंदेण अहं पेसिओ, महुरवयणेहिं तं बोहिऊण तेण सह जाव अहं तहिं समागओ ताव इमेहिं तीहिं विवाहो निण्णीओ, अयं मम अवराहो जाओ, मम इमं दोसं खमाहि, कुमारो उ मए न पेक्खिओ, भवओ पुरओ मूसं न वएमि, १. कृत्रिमाम् । २. स्खलिते । ३. वितथम् । ४. भागिनेयः । | ॥१२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy