________________
सिरिचंद
रायचरिण
॥५०॥
दुवारग्मि तुम्हेहिं ठायच्वं, तत्थ राईए पढमे मामे अईए दुणि इत्थीओ समेस्संति , ताणं च पच्छा एगो पुरिसो आगच्छिरसइ सो चंदराओ वियाणियब्वो, नामग्गहणपुच्चयं च तुम्हेहिं सो वंदियच्वो, समुइयसक्कारं च विहेऊण बीओ
उद्देसो मज्झ अंतिम्मि तुष्णं समाणेयब्यो एवंविहेण संकेएण अम्हे पहाणं समुववेसिया । तहेव य रयणीए पढमे जामे गए अम्हे हिं बिलयादुगाणुसारी पच्छा आगच्छंतो तुम दिट्ठो, अओ अम्हे हि वियाणिय तुमं चिय आभानरवई चंदराओ ति एयं सच्वं अम्हेच्चयसामिवरणेणं विष्णायं, सामिक्यणं सेवगेहिं वह विलंपिउजइ ?, अओ अहुणा तुम्हे अम्हाणं नरिंदस्स पासम्मि समागच्छेह, नऽन्नहा तव मुत्ती, तुम्हाणं जं पयोयणं तं तु सयमेव नरिंदो कहिहिइ, M अम्हे उ संदिट्ठकज्जकारगा, कि बहुणा, अम्हारिसाणं सेवगजणाणं बयणलक्खेण वि महापुरिसा वसट्टिणो न हुँति, कणं घेत्तूणं कुंजरा केणवि अप्पणा सद्धि किं घरं निजति ?। तह वि अम्हासु किवं विहेऊण अम्हाणं सामिणो समीवं समागच्छम् । एवं ताणं महुवरणाई सोच्चा चंदराओ पियारिस्था-भिच्चविहीणो अहं एकागी किं कुणेमु, जइ मए सद्धि सेवगा होन्ता तइया एए निवारिउण अग्गओ वरचन्तो, एगओ मम माऊओ भयं विज्जइ, अण्णओ य एयरस सिंहलगायरस अईव निबंधो अस्थि, इमं च नयरं परकरं, एए सेवगा अबुझा, तओ एत्थ वायाविवाओ निष्फलो, सिग्यं तस्थ गंतूण कज्जस्स निष्णओ करणिज्जो । अहुणा कालक्खेवो न कायन्वो, जो इह विवायाओ छुट्टणं न होही एवं चिंतित्ता तेण कहिय-सोहणं चलेह, तुम्हे हिं सह अहं आगच्छामि, तहिं गतूणं
॥५०॥ तुम्हके रायं पडिबोहिस्सं । तओ ते सव्वे तत्तो ठाणाओं पटिआ, मग्गम्मि नवनवा आरक्खगा मिलेइरे, ते वि 'चंदरायस्स सत्थी अत्थु' इअ वयंता समं चलंति, एवं बच्चंता ते सव्वे कमेण सिंहलरायसहाए समागया, पुरा
Jan Education in
VI
For Personal Private Use Only
www.jainelibrary.org