________________
बीओ
उद्देसो
सिरिचंदरायचारण
एव नियसेवगमुहाओ चंदरायागमणसवणेण तत्थ महाणंदो सवओ पसरिओ । तहिं च विजयतुरियनिणाएण चंदरायस्स पवेसो कराविओ । सिंहलनरिंदो दुराओ समागच्छंतं चंदरायं विलोइअ पसण्ण नयणो कई वि पयाई संमुहं गंतूणं समासिले सित्था, वयासी अ वीरसेणनरिंदकुलन हचंदो चंदराय ! तुम्ह सागयं अत्थु, भवंतदंसणेण अज्ज मम महाणंदो संजाओ, कयत्थो हं अज्ज, पुज्जियाई सुक्याई अज्ज फलियाई, दीहकालाओ भवंतदरिसणुवकंठियं मम माणसं अज्जच्चिय उवसंतं, सरीरमेतेण दूरथिओ वि तुं मणसा मम हियए एव थिओ सि । दूरगो आइच्चो सरोयाई पिव पुध्वमुणिय तुम्हेरचय गुण बुंदं भिसं अम्हेरचयहि ययाई 'विअसावीअ, अज्ज उ पच्चवखसंगमेण अम्हाणं अपुवो आणंदो संजाओ, सब्वे अम्ह मणोरहा सहलीहुआ, पुणो चोर-चंदाणं मोर-जलहराणं च नेहओ चेव संनिज्झं । पुच्चसंबंधवंताणं जं मिहो सुमरणं तत्थ को विसेसो ?, किंतु संबंध विणा जो सइ मुमरिज्जा सो पसंसं अरिहेइ । निसायरस्स उदय-वसणेसु जलनिहिणो वुढि-हाणीओ दीसेइरे, तत्थ लोगपसिद्धो संबंधो M विज्जइ, विणा संबंध रयणीयरोदरण कुमुदिणीक्षणं दियसेइ एवं विविहरूकवर वयहिं तं विलोभित्ता सिंहलनरेसो नियसीहासणम्मि उववेसावित्था, सयं तु अवरासणे उबविट्ठो । सुक्यसारिणो जस्थ वच्चंति तत्थ पए पए निहाणाई पयडीहंति, नेहरहिया वि अगियरनेहाल वो वंति, सव्वओ पुणं अउलपहाववंतं होइ । जओ पुण्णवंताणं विवत्तीओ वि दरओ गच्छंति , संपत्तीओ संमुहीओ हुवेइरे, देसे विदेसे य उवदवा न हवंति । भणियं च
वच्चइ जत्थ सउण्णो, विदेसमडविं समुद्दमझे वा । नंदइ तहिं तहि चिय, ता भो पुण्ण 'समज्जिणह ॥१॥ १ व्यकासयत् । २ सपुण्यः। ३ समर्जत ।
॥५१॥
Jan Education Internatione
For Personal & Private Use Only
LXiwww.jainetprary.org