________________
सिरिचंद
रायचरिण
॥१६३॥
इअ देवनिहियमई सो विएसं गंतुं विहियदिढसंकप्पो ओसष्णचित्तो तुट्टिअखट्टाए पसुत्तो, जया तस्स पिआ घरं आगओ, तया तं च असमंजसं रूसिअमाणसं दट्टणं पुच्छेइ, पुत्त ! केण तुं दुहाविओ ?, जं एवं रूसिऊण इह संठिओ सि । लीलाहरो वएइ-पियर ! नाहं केण वि दुहाविओ, किंतु अहं दव्वज्जणटं विएसगमणं महेमि, अओ मइ किवं विहेऊण सज्जो गंतु ममं अणुजाणसु । सेट्ठी साहेइ-पुत्त ! तुं अहुणा लहुवओ सि, संपयं च परिणीओ सि, लच्छी वि पउरा घरम्मि अस्थि, किंपि ऊणं नत्थि, अओ अहुणा देसंतरगमणविसयवट्टा वि तुमए न कायव्वा । तइया लीलाहरो दमगवुत्त्वालंभवयणाई पिउणो पुरओ कहेइ । सेट्टी वएइ-भग ! भिक्खगवयणं सोच्चा एरिसो कयग्गहो न कायव्यो, एरिसो को मृढो ?, जो नि विक्किणिऊण उज्जागरं गहेट एवं सेटिणा तहा जणणी-मंतिपमुहसयहिं च बहुहा बोहिओ विसो नियं असम्गहं न मुंचेइ । तओ सेटिणा जह तह कारुणं सो भोइओ। विहियभोयणो सो रयणीमुहम्मि सयणहाणं समस्सिओ । तया गयगामिणी तस्स लीलावई भज्जा ललियगईए नियपियस्स पासम्मि समागच्छेइ, सो लीलाहरो दिट्टिमेत्तेण वि तं न संभावेड. बहवियारनिमग्गं नियं पियं विभाविऊण सा लीलावई महुरसरेण वएइ-पिययम ! वियसियदिट्ठीए समागयं में पेक्खिज्जसु?, कीडियाणं उवरि कडगं तिणाणं च अवरि कुहाडो उ निरत्थयं चेव, सामि ! अण्णेसु वारिज्जमाणेस मं अवमन्निऊण कहं तुं गच्छिहिसि ?, कयाइ अण्णेसिं दुहं दाऊणं तुं इओ गंतुं इच्छेज्जा, किंतु अहं तमं बच्चिउं कहंपि अणुण्णं न दाहिस्सं । विओगीणं पुणो कया जोगो होज्ज त्ति न नज्जइ, अओ नेहाल जो. १. अवसन-खिन्न। २. दु:खितः । ३ सम्भावयति-प्रसन्नदृष्ट्या पश्यति। १. कटकम्-सैन्यम् ।
॥१६॥
Jan Education inte
For Personal & Private Use Only
diww.jainelibrary.org