________________
सिरिचंदरायचरिए
बीओ
गो नेव मोत्तव्यो । अण्णजणमहणिज्जं एरिसिं नियघरमुहसंपयं मोत्तूण देसंतरगमणसीलो भवारिसो सच्छंदगामी अण्णो को विमए न विलोइओ । एवं तीए रमणीए सव्वाए रयणीए पवोहिओ वि सो नियं अग्गहं न मुंचेइ, 'मणयं पि तीए सिणेहम्मि लुद्धो न जाओ । संजाए पभाए तहिं समागएण तस्स पिउणा पुणो विबोहिओ वि सो नियसंकप्पं न चएइ । तया अवसरवियाणगो मंती तर्हि समेच्च सेटिसुयं वएइ-'जइ तुव विएसगमणम्मि दिढनिच्छओ अत्थि, तया-'सकज्जसिद्धिसाहणं मुहुत्तं पेक्खणी ति मंतिवयणम्मि तेण अंगीकयम्मि समाणे मंती जोइसिअपवरे आहविऊण सव्वसिद्धिदायगं मुहृत्त पुच्छेइ । मंतिवयणविलोयणाओ वियाणियहिययगयभावेहि तेहि नेमित्तिएहि वियारिअं-'जओ अस्स सेट्टिपुत्तस्स विएसजत्ता मंतिणो नेव समया' अओ ते निरिक्खित्ता वयंति-मंतिपवर ! पंचंगसुद्धीए छम्मासपज्जंतं सुहमुहत्त न विज्जइ, जेण परदेसगमणे कज्जसिद्धी होज्जा । तह वि एक्को चिय इह मग्गो, जइ कुक्कुडम्मि रवंतम्मि स पयाणं कुणेज्जा तइया कज्जसिद्धी धुवं होज्जा, बहुअधणं च उवज्जिऊण सो घरं समेहिइ । एवं सोच्चा मंति-सेद्विपमुहा सव्वे वि संतुट्ठा जाया, तो मंती जहुइयं दाणं दाऊण जोइसिए विसज्जेइ । अह मंती पयाणसामगि निम्माउकामो लीलावई लीलाहरं च सघरं नेइ, तओ मंती निअसेवगे समाहवित्ता रहंसि साहेइकुक्कुडस्स झुणिं सोच्चा, जामाया गंतुमिच्छइ । देसंतरं, अओ तुम्हे, सुणेह वयणं मम ॥१०॥
एयाओ नयराओ सव्वे कुक्कुडे सव्वओ बाहिरं निक्कासेह, जया जामाया कुक्कुडसई सुणिहिइ, तइया १. मनागपि।
M॥१६॥
Jan Education interna
For Personal & Private Use Only
Y
l brary.org