________________
तइओ
उहेसो
सिरिचंदरायचरिण
॥१७३॥
सिहभायणं नरसेहरं को वि किं वीसरेज्जा ?, तव सामायरिअतवपहावेण चंदराओ तुवं मिलिस्सइ, कुलदेवीविइण्ण-दीहकालमज्जाया वि अहुणा परिपुण्णा जाया, तम्हा संपर्य पियसंगमो अवस्सं भवियव्यो।
'उंबरो फलए रुक्खो, नियकालाणुभावओ। पत्तहीण-करीरो वि, कमेण फलए धुर्व ॥१११।। सरो सुक्को वि कालेण, पाणीएहिं भरिज्जइ । वंछियं सहि ! एवं ते, सिज्झिही देव्वजोगओ ॥११२॥ इत्थं पेमलालच्छीए पुरओ पत्त-पउरपमोयाओ सहीओ परुप्परं वट्टालावं कुणति, ताव सो सपरिवारो नडराओ गहीअपंजरो रायसहाए समागओ । सिंघासणसंठिअं नरवई पणमित्ता 'रविणो व्व तुव तेओसइ अखंडिओ तवेउ' त्ति आसीवायं सुणाविऊण सो वएइ
सेट्ठो सोरट्ठदेसोऽयं, राइंद ! तव रेहइ । जत्थ हि संति तित्थाई, उज्जितविमलायला ॥११३॥ विमलेयं पुरी धण्णा, धण्णलोगविहूसिआ । जं दटुं अहिलासो मे, अज्ज संपुण्णय गओ ॥११४॥ हे नरवइ ! सोरट्ठदेसविभूषण-विमलापुरीनयरीदंसणं अभिलसंतस्स मम मणोरहो बहुदिणेहिं पुण्णजोगेण अज्ज परिपुण्णो संजाओ । जणवएमु भमंतेण मए समिड्ढिमई जारिसी एगा आभापुरी दिट्ठा तारिसी एसा विमलापुरी निरिक्खिा , अण्णा कावि एरिसी नयरी न सिया एवं कहिऊण सपरिवारो सो नट्टसाहणाई सज्जीकुणेइ । पढमं ते नडा पवित्तीकयभूपएसम्मि पुप्फपुंजं विरइत्ता तम्मि कुक्कुडपंजरं ठवेइरे, तो ते एग दीहयरं वंसं भूमीए उवरि निहेऊण समंतओ भूमिनिक्खित्तखीलगावलंबिय-रविकिरणसरिसरज्जुपासेहिं तं निबंधि
१. उदुम्बरः । २. शुष्कः । ३ आशिर्वादम् । ४. सम्पूर्णताम् । ५. भूमिनिक्षिप्तकीलकावलम्बित ।
॥१७॥
Jan Education interne
For Personal & Private Use Only
|ww.jainelibrary.org