SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सिरिचंद-| रायचरिण ॥२७॥ अं पेमलालच्छि पि सुमरेइ, सुमरिऊण सो वियारेइ-'जहिं आगमणनिमित्तेणं अहं विहंगमो जाओ अस्सि, सा एव इमा नयरी अत्थि, पुणो इहागयस्स मम दुक्खविणासोवि अवस्सं भावी' इअ णज्जइ, अण्णह कत्थ इमा विमलापुरी ?, कहिं च मम आभापुरी ?,असज्झाई कज्जाई पि दइव्वजोगेण सुसज्झाई हुंति, तह य जीवंतो नरो भइसयाई पासेज्ज ति वयणं सच्चमेव । इह आगंतुं असक्कतो अहं विहिणा चेव पक्खित्तणं पाविओ, एवं चिंतमाणो सो नडेहिं सद्धिं पमोयं अणुभवंतो तत्थ चिट्ठेइ । इओ य नियपासायम्मि सहीहिं सह उवविद्वाए पेमलालच्छीए वाम नयणं फुरियं. तेण पुलइयदेहा सा वएइ-सहीओ ! अज्ज किल मम वामनेत्तं फरेइ, तेण णज्जइ मज्झ पियस्स संजोगो अवस्सं होही, पियविओगे अज्ज सोलस वरिसा संजाया। पुरा वि कुलदेवीए भणि-सोलसवरिसपज्जंते तुव पियसंजोगो भविस्सइ, सोच्चिय समओ एण्हि संपत्तो, किंतु एयम्मि विसए मम मणंसि महंतो संदेहो पाउब्भवइ, जं इओ बहुदूरसंठिआ आभापुरी अत्थि, तत्तो मम भत्तुणो इह आगमणं कहं संभवेज्जा ?, तत्थ गयस्स पियस्स संदेसवयणं कुसलपत्तं वा सव्वहा नत्थि तया तस्स संगमो कहं होज्जा ?, पुणो देवीवयणं मिच्छा न हवइ, 'जओ देवा अमोहवयणा कहिज्जति' तं पि नज्जिहिइ, इओ दूरस्थिओ वि मम पित्रो अज्ज मिलिस्सइ ति मे चित्तं 'सक्खिजं पूरेइ । इत्थं तीए वयणाई निसमित्ता सहीओ वयंति-बहिणि! तुम्हेच्चयवयणं सच्चं होउ, पिउघरस्स सिणेहो बहुयमो होज्जा तह वि इत्थीए ससुरघरं पियं हवइ, तह तव भत्ता चंदराओ सव्वेसिं सइ सुमरणिज्जो अस्थि, जओ १. साक्षित्त्वम् । ॥१७२।। Jan Education For Personal & Private Use Only Y iwww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy