________________
सिरिचंदरायचरिण
॥१७॥
अणुभवेसि, तइआ मम भज्जाए केरिसी थिई भविस्सइ, तत्तो असंखगुणिआ मुहिणी सि' इत्थं कुक्कुडरायस्स वयणं सोच्चा लीलावई कंचि हरिसं पवण्णा नियदुक्ख थेवं मण्णेइ । तीए वियारिअं-'अम्हे दुण्णि सरिसा मिलिआ,' जो समाणसीलाणं मेत्ती होइ । पुणो सा चंदरायं वएइ-चंदराय ! तए मणंसि दुहं बहुं न धरियव्वं, अप्पेणेव कालेण तुं रज्जरमणीभवं मुहं लहिस्ससि ।
राय ! मे पियभाया तुं, तुम्ह हं बहिणी पिया । देव्वेण निम्मिओ नूणं, संबंधो अम्ह एस हि ॥११०॥
अओ तुं जइया मणुअत्तणं पावेज्जा तइया तुमए दंसणं मम अवस्सं दायव्वं, मए अवियारिऊण जं वुत्तं तं तुमए खमियव्वं, जओ सज्जणपुरिसा सावराहे विजणे सइ दयालयो हुवेइरे, हे वीरा ! तव मणोरहा सज्जो सहला होतु, भवंतेण कया वि अहं न वीसरियव्या, संपत्तरज्जेण तए अहं पेक्खियव्वा, कया वि उविक्खणं न कायव्वं, तुम्ह दंसणाओ अहं 'नियजम्मणं सहलत्तणं जाणेमि' इअ कुक्कुडराएण सह वट्टालावं बिहेऊण सा तं नडाहिवइणो समप्पेइ, तयाणिं मंतिपुत्तो वि स-घरं समागओ।
अह गहीअसक्कारा ते नडा ताओ नयराओ निग्गच्छित्ता अणेगगामनयराइं परिअडता कत्थइ कुक्कुडरायनिमित्तं संगामं पि कुणंता, कत्थ य अच्चब्भुयकलाकोसल्लदंसणेण बहुयजसकित्तिं लहंता कमेण ते विमलापुरीए समागया। जत्थ य वीरमईए पुरा सहयाररुक्खो ठविओ तत्थच्चिय पडकुडीओ निहेऊण ससेणिगा ते नडा निवासं विहेइरे । कुक्कुडराओ पुव्वपरिचियं तं भूमि उवलक्खित्ता पुव्वसिणेहं सुमरंतो भाड एण परिणी
१. निजजन्म ।
॥१७॥
Jein Education
For Personal & Private Use Only
|
www.jainelibrary.org