________________
तइओ
सिरिचंद रायचरिण
उहेसो
॥१७४।।
ऊण दिढयरं विहेइरे ।
अह सज्जियविउलसिंगारा धरिअपुरिसनेवत्था सिवमाला वंसमूलं आसाइअ परिओ दिडिं निक्खिवंती खणं तत्थ संचिट्टेइ । अच्चम्भुयरूवलायण्णालंकियदेहं तं निरिक्खिऊण सहाजणा परमं विम्हयं पावेइरे, नरिंदो य चिंतेइ-एरिसरूववेहवसंपन्ना आइच्चपहासरिसतेयंसिणी कन्ना का अस्थि ?, तओ'कोऊहल्लिणा नरिंदेण नट्टनिरिक्खणाय पेमलालच्छी समाहविआ, सा वि तत्थ समागंतूण नियपिउणो अंकम्मि उवविद्वा । रण्णा भणियं वच्छे ! एए नडा आभापुरीए समागया, तुमए सत्थचित्तेण एएसिं दक्खाणं नट्टकला पेक्खियव्वा । नट्टकलासु परमनिउणत्तणं पत्ता एसा नडकण्णा उच्चयरवंससेहरं चडिऊण अणेगविहनियकलाओ दंसिस्सइ, एवं वयंतम्मि पत्थिवे परजणेसु वि नट्टदंसणुक्कंठिएसु समाणेसु सिवमाला वंसग्गं समारोहिऊण खुज्जासणेण तत्थ उवविठ्ठा, तह तहि विविहाई जोगासणाहं विहेऊण जणचित्ताई खणेण भिसं पीणेइ । तइया भूयलम्मि पडह-दुंदुहि-पमुह-वज्जाई वजंति, नडा वि पुणरुतं उच्चयरेण बहुए तयणुरूवसदृच्चारे कुणेइरे, जेण पेक्खगवग्गा अच्चंतं आणंदरसनिमग्गा संजायन्ति । एवं वंसग्गम्मि नच्चिऊण तओ सा पइदवरगं नवनवनच्चाई कुणंती चउरासीइलक्खजीवाजोणीसु जीवो जह भमेइ । पुणो खणंतरेण वंसग्गम्मि ठाऊण पुणरुत्तं पुव्वव्व नच्चं विहेमाणी केवलिसमुग्घायव्य 'रयणं कुन्वइ, तो सा बंसग्गाओ जह उवसंतगुणट्ठाणाओ पडतो को वि जीवो पढम मिच्छत्तगुणहाणं आगच्छेद
१. कुतूहलिना । २. अङ्के-उत्सङ्गे । ३. कुब्जासनेन । ४. रचनाम् ।
॥१७४
Jan Education in
For Personal Private Use Only