________________
सरिचंद रायचरिण
तहओ
उसो
॥१७५॥
तह हिट्ठम्मि ओयरेइ, ओयरिऊण नियपिउणा सद्धिं भूवसन्निहिम्मि गंतूणं सा पणामं विहेइ । पसण्णचित्तो नरवई पउरदचं समप्इ, पउरजणेणावि रयय-हेममणिमइयाभूसणवत्थाईणं बुट्ठी विहिआ । एयम्मि समम्मि पंजरसंठिओ कुक्कुडराओ पेमलालच्छि विलोइऊण पुवपरिणीतं उवलक्खित्ता मणंसि भूरिहरिसं धरतो कच्छदेसुब्भवतुरंगव्व नच्चेइ, सोलसवरिसंते चंदरायस्स भज्जासंजोगो संजाओ, तइया तस्स समुन्भूयहरिसाइरेगो हिययम्मि न माएइ, गइरहिआ कूवा समीवत्था वि परुप्परं न मिलेइरे, मणूसा उ बहुदरस्थिआ वि सगइआ मिलति च्चिय । कुक्कुडराओ चिंतेइ
'पक्खित्तणं पवण्णो म्हि, निरुवायो विहेमि किं ? । अण्णहा हि कुणेज्जा है, इहाणंदमहूसवं ॥११५॥ ममोवयारिणी माया, कोडिवासाई जीवउ । विणिम्मिओ अहं जीए, कुक्कुडो दिव्वजोगओ ॥११६॥ अण्णह एत्थ कत्तो मे, आगमणं दूरवट्टिणो । होज तह सुरूवाए, पियाए दंसणं कत्तो ? ॥११७॥
एएसिं नडाणं पि सिवं होउ, जो सव्वत्थ मईयजसकित्तिं सिलाहंतेहिं महुवयारीहिं तेहिं अहं इह समाणीओ । अज्ज पच्चूसम्मि कासइ सुकयसालिणो मुहं मए विलोइअं?, जेण मम पियाए बहुसमएण संगमो संजाओ, एसो वासरो वि धण्णो, जम्मि पयडियसंजोगकुरेहिं दीहकालप्पहवा विरहपीडा वि मम विणट्टा । संपयं इमा पेमलालच्छी नडसयासाओ में घेत्तणं स-समीवम्मि रक्खेज्जा तइया पक्खित्तणं चइऊण ई अवस्समेव मणूसो होज्जमु, सव्वे य मम मणोरहा तया सिज्झन्ति । किंतु जइ नडकण्णा सिवमाला पेम
१. देशोद्भवतुरङ्ग-इव । २. सकासात् ।
7
॥१७॥
Bin Education in
For Personal & Private Use Only
www.janelbrary.org