________________
सिरिचंदरायवरिप
॥१७६॥
Jain Education Inte
eddedessed
लालच्छीए मं देज्जा तया सोहणं सिया' एवं झायमाणम्मि तम्मि सा पेमलालच्छी पुप्फपुंजत्थियं सुवष्णपंजरं पासेइ, तहिं च संठिअं कुक्कुडरायं पणमंते नडे निरिक्खती सा परमं विम्हयं पावेइ, तओ सा कुक्कुडं पेक्खेइ । तयाणिं सो वि पसण्णदिट्ठीए तं निरिक्खेइ । तया हि
उभण्हं दिट्ठि संजोगों, जाओ ताणं परुप्परं । झाणत्था विव रायंते, निन्निमेसा खणं हि ते ॥ १५७॥ इह पेमलासरूवं, कुक्कुडरूवस्स चन्दरायस्स । दाणं नस्स तइए, मिलणं तह पेमलाए य ॥ १५८ ॥ इअ तवागच्छाहिवइ-सिरि कयं बप्पमुहाणेगतित्थोद्धारग-सा सण पहावग-आबालबंभयारिसूरीसरसेहर-आयरियविजयनेमिसूरीसरपट्टालंकार - समयण्णु- वच्छल्लवारिहिआयरिअविजय विष्णाणसूरीसरपट्टधर-सिद्धंतमहोदहि-पाइअ
१. राजन्ते ।
भासाविसारयायरिअविजयकत्थूरसूरिणा विरइए पाइअसिरिचंदरायचरिए पियविरहियपेमला लच्छीसरूव-चंदरायकुक्कुडीभवण-सिवमालानडी-कुक्कुडपयाणपेमलालच्छिमिलणसरूवोतइओ उद्देसो समत्तो
For Personal & Private Use Only
तहओ
उद्देसो
॥१७६॥
www.jainelibrary.org