SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायवरिप ॥१७६॥ Jain Education Inte eddedessed लालच्छीए मं देज्जा तया सोहणं सिया' एवं झायमाणम्मि तम्मि सा पेमलालच्छी पुप्फपुंजत्थियं सुवष्णपंजरं पासेइ, तहिं च संठिअं कुक्कुडरायं पणमंते नडे निरिक्खती सा परमं विम्हयं पावेइ, तओ सा कुक्कुडं पेक्खेइ । तयाणिं सो वि पसण्णदिट्ठीए तं निरिक्खेइ । तया हि उभण्हं दिट्ठि संजोगों, जाओ ताणं परुप्परं । झाणत्था विव रायंते, निन्निमेसा खणं हि ते ॥ १५७॥ इह पेमलासरूवं, कुक्कुडरूवस्स चन्दरायस्स । दाणं नस्स तइए, मिलणं तह पेमलाए य ॥ १५८ ॥ इअ तवागच्छाहिवइ-सिरि कयं बप्पमुहाणेगतित्थोद्धारग-सा सण पहावग-आबालबंभयारिसूरीसरसेहर-आयरियविजयनेमिसूरीसरपट्टालंकार - समयण्णु- वच्छल्लवारिहिआयरिअविजय विष्णाणसूरीसरपट्टधर-सिद्धंतमहोदहि-पाइअ १. राजन्ते । भासाविसारयायरिअविजयकत्थूरसूरिणा विरइए पाइअसिरिचंदरायचरिए पियविरहियपेमला लच्छीसरूव-चंदरायकुक्कुडीभवण-सिवमालानडी-कुक्कुडपयाणपेमलालच्छिमिलणसरूवोतइओ उद्देसो समत्तो For Personal & Private Use Only तहओ उद्देसो ॥१७६॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy