SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥२४७॥ Jain Education Intern रुवमईए भिसं 'विसाओ समुप्पण्णी । पइदिणं विवायं कुणंतीणं ताणं धम्मकिलेसो परमं बुद्धिं पाविओ । नियमत्तणा हिअसिक्खाए निवारिआओ वि ताओ दुण्णि न विरमंति, किंतु अग्मिम्मि पविखत्तघयन्व तासिं विदेसजालाओ परिवढिरे, कहं पिन उवसमंति । पक्खिणि हंतूणं स्वमई मुहुं मुहुं अप्पाण निंदमाणी पच्छातावेण तं कम्मं सिढिलेइ । 'अओ दक्खा पुरिसा अवियारिऊणं कया वि कज्जाई न बिहेइरे, अवियारियकयकज्जं महाणद्वार हवइ' । सा अप्पाणं वएइ-रे जीव ! बुज्झसु, जं किं पि काउं कंखेसि, तं विरित्ता तुम विहेयव्वं, अण्णहा जाणं तेण अयाणं तेण वा विहिअं असुहं कज्जं अभुत्तं न झिज्जर, कडेण तेण कम्मेण अभिणवकम्मबंधो असुहकम्मविवागफलओ होइ, ताई पि असुहकम्माई वेयमाणो जीवो पुणो अण्णाई अमुहाई कम्माई अणुबंधइ, तओ पुणो तेहि कम्मेहिं कोसीकरपत्तव्य दुहा विडंविज्जमाणो जीवो भवम्मि भमतो दुर्हतथं न पावेइ । एवं नियप्पाणं गरिहंती रूवमई अकिच्चकारिणी वि जिणुत्त--तत्त - णाणवियारपवीणा पच्छायावपरा असुहकम्माई सिढिलीकाऊणं पुरिसवेयं बंधेइ । तओ पुण्णाउसा सा मरिऊण वीरसेणनरिंदस्स चंदावमहिसीए कुच्छिमि पुत्तत्तणेण समुप्पज्जित्था । पुण्णेसु गन्भदिणेसु सा पुत्तरयणं पसवेइ, रण्णा चंदराय ि नाम ठविअं, हे राय ! सो तुं चेव सि, विहिणा अविहिणा वा समायरिओ धम्मो निष्फलो नेव जायइ । वृत्तं चमेण कुलपसूई, धम्मेण य दिव्वरुवसंपत्ती । धम्मेण धणसमिद्धो, धम्मेण सवित्रा कित्ती ॥ १३९॥ तह कोसीपक्खिणीए रक्खगो जो सो वि मरणं पाविऊणं तुव सुमई नाम पहाणी होत्था, जेण मरणा १ विषादः । २. काशीकर पत्रवत् । For Personal & Private Use Only चउत्थो उसो ॥२४७॥ •ww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy