________________
चउत्थो
सिरिचंद रायचरिण
॥२४८॥
वत्थाए कोसीए उवरि एयस्स करुणा समागया, तेण तस्स सुहफलं लद्धं । तह साहुणीए उवस्सयस्स 'पाडिवेसिया सुरसुंदरी जा आसी, जीए य अज्जाए कंठपासो दूरीकओ सा मच्चु लहिऊणं तुव भज्जा गुणावली जाया, रायसुआ तिलगमंजरी जा मिच्छादिट्ठी सा इह पेमलालच्छी जाया अस्थि, साहुणीए जीवो कालधम्मं आसाइत्ता कणगज्झओ कुट्ठी जाओ, मोहतिमिरंधिआ पाणिणो कम्माणं गहणगई न याणेइरे, परि णामे ताणि दुरंतदुक्खजणगाणि जाएइरे । तह तिलगमंजरीए पक्खिणीजीवो मरिऊणं कविला धाई होसी, जा पक्खिणीभवम्मि परुप्परं किलेसनिमित्तं पत्ता इह भवम्मि वि तहेव वेरिणी संजाया, जो रायपुत्तीए तह य मंतिपुत्तीए सामी सूरसेणकुमारो सो मरिऊण सिवकुमारो नडो आसि, रूवमईए जा दासी सा विवज्जित्ता नडपुत्ती सिवमाला समुप्पण्णा । सारिगापक्खिणीए पालगो कालं काऊणं हिंसगो नाम मंती सजाओ। उदयसमागयकम्माणं पवाहे निरोद्धं न को वि सक्को । एवं सिरिमुणिसुव्ययतित्थयरो सव्वेसिं पुव्वभवे कहिऊण चंदरायं वएइ-राय ! तुम्ह अहिंगं किं कहिमो, नियपुव्वभवचरियाओ कम्माणं विचित्तसरूवं जाणेसुपक्खच्छिन्ना कोसी पक्खिणी वीरमई होऊण पुव्वभववेराणुवद्धा सा इह भवम्मि तुमं कुक्कुडं विहेऊणं विविहप्पयारेहिं तुव दुक्खं दासी, कडाई कम्माइं जइया उदयं आगच्छंति तया ताई अवस्सं चेव भोत्तव्वाई, सत्तिमंतो वि पुरिसो ताइं निरंभिउं न सक्केइ, तह य तिलगमंजरीभवम्मि साहुणीए उवरि चोरिक्ककलंकदाणेण पेमलालच्छी कणगज्झयभूएण साहुणीजीवेण एसा कुटुकारिणि त्ति सकलंकीकया "विसकण्णा
१. प्रातिवेश्मिकी-पाडोसी । २. आसाद्य । ३. विपद्य-मृत्वा ।
॥२४८॥
Jain Education inimese
For Personal & Private Use Only
Jaww.jainelorary.org