________________
उद्देसो
सिरिचंद- जहिच्छं अणेण सह कीलेसु, नियपइणो वयणं मा अवमण्णसु, 'नायं मे पइ' त्ति संका न कायव्वा एवं कविरायचरिण
लाए वयणं सोच्चा सकोवा पेमलालच्छी वएइ-तुं वुड्ढा सि, मुहं पि दंतरहियं जायं, अओ विआरिऊण वयाहि,
असच्चवयणेण कावि कज्जसिद्धी न होहिइ, उत्तं च॥११॥
सच्चेण तवए सूरो, सच्चेण चिट्ठए धरा । सच्चेण पवणो वाइ, सव्वं सच्चे पइट्ठियं ॥२२॥
असच्चवयणेण तुम्ह दक्खत्तणं वियाणियं, तह वि सई इत्थी एवं न वंचिज्जइ, पाणंते वि सई थी नियसीलवयं न भंजेइ, वुत्तं चकिवणाण धणं नागाणं च मणी केसरा य सीहाणं । कुलबालिगाण सील 'गिज्झइ कत्तो हि अमुआणं ? ॥२३॥
इत्थं पेमलालच्छीवयणं निसमित्ता जायखोहा कविला तया पच्चूससमए जाए बाहिरं आगंतूण पुक्कारं Mकुणेइ-भो ! भो ! लोगा धावेह धावेह, के पि विज्जावंतं भिसगवरं आहवेह, अम्हेच्चयरायकुमारो नवोढाए | रायकुमारीए फरिसमेत्तेण कुट्ठी जाओ त्ति वोत्तूण संसुनयणा उरं तालिंती सा रोविउं लग्गा । तया सभारिओ
सिंहलनरिंदो हिंसगमंतिणा सह धावंतो तत्थ समागओ, संजायविम्हया विव ते सव्वे हाहारवं कासी, कुमारमाया उच्चसरेण रुयंती मायाए वएइ-पुत्त ! तव देहस्स किं इमं जायं ?, नूणं एसा विसकण्णा नज्जइ । कुमारजणगेण वि भणियं-पुत्त ! तव रूवसोहानिरिक्खणाय देसंतराओ लोगा समागच्छित्था, तारिसं तुम्ह रूवं
१ गृह्यते । २ अमृतानाम् । ३ साश्रुनयना ।
॥११३॥
Jan Education International
For Personal Private Use Only
w
ww.jainelibrary.org