SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ उद्देसो सिरिचंद- जहिच्छं अणेण सह कीलेसु, नियपइणो वयणं मा अवमण्णसु, 'नायं मे पइ' त्ति संका न कायव्वा एवं कविरायचरिण लाए वयणं सोच्चा सकोवा पेमलालच्छी वएइ-तुं वुड्ढा सि, मुहं पि दंतरहियं जायं, अओ विआरिऊण वयाहि, असच्चवयणेण कावि कज्जसिद्धी न होहिइ, उत्तं च॥११॥ सच्चेण तवए सूरो, सच्चेण चिट्ठए धरा । सच्चेण पवणो वाइ, सव्वं सच्चे पइट्ठियं ॥२२॥ असच्चवयणेण तुम्ह दक्खत्तणं वियाणियं, तह वि सई इत्थी एवं न वंचिज्जइ, पाणंते वि सई थी नियसीलवयं न भंजेइ, वुत्तं चकिवणाण धणं नागाणं च मणी केसरा य सीहाणं । कुलबालिगाण सील 'गिज्झइ कत्तो हि अमुआणं ? ॥२३॥ इत्थं पेमलालच्छीवयणं निसमित्ता जायखोहा कविला तया पच्चूससमए जाए बाहिरं आगंतूण पुक्कारं Mकुणेइ-भो ! भो ! लोगा धावेह धावेह, के पि विज्जावंतं भिसगवरं आहवेह, अम्हेच्चयरायकुमारो नवोढाए | रायकुमारीए फरिसमेत्तेण कुट्ठी जाओ त्ति वोत्तूण संसुनयणा उरं तालिंती सा रोविउं लग्गा । तया सभारिओ सिंहलनरिंदो हिंसगमंतिणा सह धावंतो तत्थ समागओ, संजायविम्हया विव ते सव्वे हाहारवं कासी, कुमारमाया उच्चसरेण रुयंती मायाए वएइ-पुत्त ! तव देहस्स किं इमं जायं ?, नूणं एसा विसकण्णा नज्जइ । कुमारजणगेण वि भणियं-पुत्त ! तव रूवसोहानिरिक्खणाय देसंतराओ लोगा समागच्छित्था, तारिसं तुम्ह रूवं १ गृह्यते । २ अमृतानाम् । ३ साश्रुनयना । ॥११३॥ Jan Education International For Personal Private Use Only w ww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy