________________
सिरिचंदरायबर
॥१५॥
Jain Education International
तिखंडा हिवर - वासुदेवविहुस्स वाहणं पक्खिराओ गरुलो अत्थ, कावयणमुहमंडणं वरप्पयाइणी जडयान foot भगवई सरसई हंसवाहणविराइआ अस्थि, एत्थ तीए सोहाकारणं विहगो च्चिय । कासइ सेट्ठिवरस्स मयवाणबाहाऽसहाए वल्लहाए सुगराओ नवनवकहार्हि अखंडसीलं रक्खित्था इअ तुमए न सुअं १, नलराय -- दमयंती संबंध जणगो मरालो होत्था एवं जयम्मि पक्खिवरेहिं अणेगुवयारा कया । पढियक्खरमेत्ता विहगा वि जीवदयं कुणति, आगमे वि तिरिक्खा पंचमगुणद्वाणाहिगारिणो कहिआ संति । अम्हे गयणचारिणो तहवि सत्थसारवेइणो होमो । नियजाइपसंसा समुइआ, न उ अण्णलहुत्तणहं । एवं सुगरायवयणं सृणित्ता पमुइयमणा वीरमई - सुगरा ! तुमं सच्चवयणो बुहो सि, तुव वयणविलासेण पुलगियदेहा अहं तुमं जीविआओ वि पिययमं मण्णेमि । इह उववणम्मि तुह आगमणं अण्णपेरणाए वा निएच्छाए संजायं ? । सुगो वएइ-केणइ विज्जाह - रेण पालिओ ससिणेहं च सुवण्णपंजरे ठविओ अहं तेण उबरहं सयलकज्जं कुणतो तस्स चित्तं रंजित्था, अह अन्नया मं घेत्तूण विज्जाहरो मुर्णिदवंदण गओ, मुणिंद पणमिऊण कथंजली तप्पुरओ उनविट्ठो । मुणिवरदंस
पावरहि अपि तं चित्र झायंतो संठिओ । मुणिवरो महुरवायाए धम्मुवएसं कासी, देसणंते पंजरत्थिअं मं निरिक्खित्ता कहे जो तिरिक्खवंधणासत्तो होइ, तस्स महापावं सिया, हिययम्मि दया न हवइ, दयं विणा क धम्मसिद्धी सिया ? वंधणपडिया पाणिणो परं दुई अणुभवंति, तओ धम्मत्थीहिं को वि जीवो बंधणगओ न विहेयव्वो । सन्वेसिं सुहं चिय पिये । वृत्तं च
सव्वाणि भूआणि सुहे रयाणि सव्वाणि दुक्खाउ समुव्विति । तम्हा सुहत्थी सुहमेव देइ, सुहृप्पदाया लहए सुहाई ॥ २१ ॥
For Personal & Private Use Only
॥१५॥
www.jainelibrary.org