SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण ॥१६॥ कुक्कुडराओ न मिलिस्सइ' त्ति । तओ रायसेवगा वएइरे-इह अम्हाणं नरवइणो अग्गहो नत्थि, किंतु रायमहिसी तं अहिलसेइ, तं विणा एसा न जीवेज्जा । कुक्कुडेण विणा राणी, पाणे 'छड्डिहिइ निच्छ्यं । तम्हा अस्स पयाणं हि , पाणदाणसमं फलं ॥८६॥ अओ कुक्कुडो अवस्सं दायव्यो। तया नडा साहेइरे-तुम्हाणं रायमहिसी जइ न जीवेज्जा तइया अम्हाणं सिणाणं सूयगं च किं पि न लग्गेज्जा । जह रण्णो महिसी पिया अस्थि तह अम्हाणं जीवियसमो एसो कुक्कुडो, तो एयं दाउं न समत्था । तओ रायसेवगा नियसामिस्स समीवं गंतूणं नडवुत्तं कर्हिति । तं समायण्णिऊण सहसा कुद्धो नरवई नियसेणासहिओ कुक्कुडं समाणेउं तो चलिओ, नडा अवि ते रणो समारंभं वियाणिऊण सिग्धं संणद्धं नियसेण्णं समादाय सिंहलनरेसस्स सुहडेहि सह जुज्झिउं लग्गा, तह य पच्छओ चंदरायस्स सिणं आगंतूणं तं अक्कमेइ, एवं परुप्परं संगामे संजायमाणे चंदरायसेणिगेहिं सिंहलरायस्स वलं पराजिअं, बलवंतो वि सिंहलराओ नित्तेओ होऊण पलायणं कासी। नडा अवि गहियपंजरा विजयवाइत्तं वायंता ससेणिगा पोयणपुरनयरं पइ गमणाय तओ निग्गया। कुक्कुडरायस्स जयणाओ सव्वासु दिसासु पसरिओ, नडस्स चंदरायस्स य सेणं हरिसियं संजायं । कमेण निरंतरपयाणेहिं वच्चमाणा ते नडा अमरावईपुरीसरिसं लच्छीनिवासं धणड्ढसेणीविराइअं महाविसालं पोयणपुरं पत्तणं संपत्ता । तम्मि वेरिवारनिवारगो जयसिंहनामो भूवई रज्जं विहेइ, तस्स तारसावररूवधारी सुबुद्धी नाम पहाणो वि १. मोक्ष्यति । ॥१६॥ Jan Education Interna For Personal & Private Use Only IRCTLww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy