SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायवरिप ॥९७॥ Jain Education International अहं कत्थ ? विमलापुरी य कत्थ ?, तत्थ थिआ अहं तुमए कहं विलोइआ ?, गिहदुवारं मोत्तूणं खणमेतं पि अहं अहिं न वच्चामि तइया तुम्ह आणं विणा दूरत्थाणम्मि कहं जामि ?, अओ असच्चवयणं न वोचव्वं । चंदओ वयासी-पिए ! एत्थ रोस मा विहेहि, जहिच्छं गाणं गायसु, संगीययं च कुणसु, तत्थ नत्थि मम विरोहो, एउ सिविणसमागतो निवेइओ, तेण तुव माणसम्मि कहं दुहं जायं ?, सया समीववट्टिणी वितुं हसणसहावं मं न जाणेसि ?, मईयसुमिणो कया वि मूसा न होज्जत्ति सच्चं वियाणेसु, सरिससहावाओ साहबहूओ मिलिऊण तुम्हे जहासुहं विलसेह, किंतु पसायं करिऊणं तुमए कयाइ मज्झ वि तारिसी विलासो दंसियव्वो, ममत्तो संका न विव्वा, तुव कज्ज -पसंगम्मि ममावि कज्जसिद्धी होही, जह दालीए ढोकलिआ सिज्झइ च्चिय । अज्ज एव सम्मं तुं विष्णाया, अज्ज जाव तुम्ह सहावो सरलसहावेण मए न वियाणिओ । जओ इत्थीसहावो दुब्विण्णेओ, तं जहा असच्चं साहसं माया, नियतमेसोयया । मुक्खत्तमइलोहत्तं, थीणं दोसा संहावया ॥ ६ ॥ जलणो वि घेप्पर सुहं, पवणो भुयगो य केणइ नएण । महिलामणो न घेप्पर, बहुएहिं नयसहस्सेहिं ॥७॥ तम्हा सीलवईए नारीए सहावजाया एए दोसा सएव परिहरियव्वा, नियपियम्मि सेवापरा भज्जा लोएमु पसंसिज्जइ । इत्थं नियसामिणो वयणं निसमित्ता विलक्खियचित्ता गुणावली क्यासी-सामि ! निरवराहं मं अवलं कह तज्जेसि ?, एएहिं वयणेहिं तुम्ह मइ अणुरागो थोक्को जाओ त्ति लक्खिज्जर, एरिसर्वकवयणेहिं उवहसंतो तुं 1 अशौचता । २ स्वभावजाः । ३ सदैव । For Personal & Private Use Only) 冬冬冬 V बीओ उसो ॥९७॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy