________________
सिरिचंदरायवरिप
॥९७॥
Jain Education International
अहं कत्थ ? विमलापुरी य कत्थ ?, तत्थ थिआ अहं तुमए कहं विलोइआ ?, गिहदुवारं मोत्तूणं खणमेतं पि अहं अहिं न वच्चामि तइया तुम्ह आणं विणा दूरत्थाणम्मि कहं जामि ?, अओ असच्चवयणं न वोचव्वं । चंदओ वयासी-पिए ! एत्थ रोस मा विहेहि, जहिच्छं गाणं गायसु, संगीययं च कुणसु, तत्थ नत्थि मम विरोहो, एउ सिविणसमागतो निवेइओ, तेण तुव माणसम्मि कहं दुहं जायं ?, सया समीववट्टिणी वितुं हसणसहावं मं न जाणेसि ?, मईयसुमिणो कया वि मूसा न होज्जत्ति सच्चं वियाणेसु, सरिससहावाओ साहबहूओ मिलिऊण तुम्हे जहासुहं विलसेह, किंतु पसायं करिऊणं तुमए कयाइ मज्झ वि तारिसी विलासो दंसियव्वो, ममत्तो संका न विव्वा, तुव कज्ज -पसंगम्मि ममावि कज्जसिद्धी होही, जह दालीए ढोकलिआ सिज्झइ च्चिय । अज्ज एव सम्मं तुं विष्णाया, अज्ज जाव तुम्ह सहावो सरलसहावेण मए न वियाणिओ । जओ इत्थीसहावो दुब्विण्णेओ, तं जहा
असच्चं साहसं माया, नियतमेसोयया । मुक्खत्तमइलोहत्तं, थीणं दोसा संहावया ॥ ६ ॥
जलणो वि घेप्पर सुहं, पवणो भुयगो य केणइ नएण । महिलामणो न घेप्पर, बहुएहिं नयसहस्सेहिं ॥७॥
तम्हा सीलवईए नारीए सहावजाया एए दोसा सएव परिहरियव्वा, नियपियम्मि सेवापरा भज्जा लोएमु पसंसिज्जइ । इत्थं नियसामिणो वयणं निसमित्ता विलक्खियचित्ता गुणावली क्यासी-सामि ! निरवराहं मं अवलं कह तज्जेसि ?, एएहिं वयणेहिं तुम्ह मइ अणुरागो थोक्को जाओ त्ति लक्खिज्जर, एरिसर्वकवयणेहिं उवहसंतो तुं
1 अशौचता । २ स्वभावजाः । ३ सदैव ।
For Personal & Private Use Only)
冬冬冬
V
बीओ
उसो
॥९७॥
www.jainelibrary.org