________________
V
सिरिचंद एवं मंतिकहियवयणं सच्चं मण्णमाणे मयरज्झयनरिंदो निअपुत्तीए अवरिं अईव कुज्झंतोतं मारिउं धाविओ। रायरिणा रायाणो सोत्तविहीणा हुँति, ताणं केवि पिआ न हवंति, जओ
कागे सो मज्जवे तत्तचिंता, कीवे धिजं थीसु कामोवसंती ।। ॥११५॥
सप्पे संती जूयगारे य सच्चं, राया मित्तं केण दिटुं सुयं वा ॥२५॥ तओ कुद्धं रायाणं विष्णाय कणगज्झओ समुट्ठाय तस्स हत्थं गिहिऊण वयासी—'को संहराहि, एयम्मि कज्जम्मि कास वि दोसो नत्थि, ममच्चयदुक्कम्माणं अयं दोसो अत्थि, तम्हा रोसं चयाहि, इत्थीहच्चा महा- 10 पावाय जायइ, अओ इत्थी धायाओ विरमाहि' त्ति पत्थमाणो मयरज्झयनिवं आसासी । तओ पसंतकोवो सो कणगज्झयं भणेइ-कुमार ! तुम्हेच्चयवयणेण एईए जीवियदाणं देमि, अण्णहा अहुणा एव एवं हणतो त्ति वोत्तूणं y मयरज्झओ निवई नियावासं आगच्च सुबुद्धिनामं निअमंतिं आहवित्ता सयलवुत्तंत निवेईअ । पुणो य तेण वुत्त-- मंति ! चिब्भडियाओ अग्गिजाला उट्ठिया, जं इमा पुत्ती विसकण्णा जाया, जीए फरिसणमेत्तेण जामाया कुट्ठीभूओ, एरिसी दुब्भगा कण्णा अम्हाणं कुलम्मि कत्तो समुप्पणा? । सयलवुत्तंत निसमिऊण धीमंतो सुबुद्धी मंती वएइ-नरवइ ! संभंतचित्तो कहं जाओ सि, सो वरो पुव्वं मए विलोइओ, जम्मओ सो कुट्ठी अस्थि त्ति निस्संसयं जाणेसु, | एण्हिं एसो उवद्दवो जाओ त्ति कहं मण्णिज्जइ ?, तस्स सरीरं तु भिसं दुग्गंधमइअं दीसइ, तं तु एगाए रयणीए | एरिसं कहं होज्जा ?, अओ तेसिं इमो कूडपपंचववहारो नज्जइ, तुम्हाणं पुत्ती सव्वहा दोसविरहिआ वट्टइ, एवं
॥११५
Jain Education international
For Personal Private Use Only
www.jainelibrary.org