________________
सिरिचंद-४ रायचरिण
चउत्था उसो
॥२५७॥
गवट्टिसंवेगगंगानईए परमाणंदमइयं निअप्पाणं 'सिणावंतो, देहसंदणं दंसणणाणाइरयणतिगसुजोगरूव-सप्पहम्मि वाहितो, जिणधम्मविवेगगिरिवराओ समासाइयाऽणुभवरसकूविओ सोहग्गविहसिअसंतोसालयसंठिअखाइगभावं पसाहितो, पंचमेरुसरिसाइं पंचमहव्ययाइं उल्लसंतनिअ-वीरिएण वहमाणो पंचिंदियहरिणे हरिणाहिवो विव संवरवाडयम्मि निरंभंतो, समभावेण य सुरासुरमणुअकए उवसग्गे सम्म सहतो, खमाइदसविहजइधम्मभावणावासियमाणसो पुढवीयलम्मि विहरेइ, एरिसो सो-- पडिलोमेऽणुलोमे य, सहमाणो परीसए । गुणे अत्तगए सव्वे, लहए मोक्खसाहगे ॥१६०॥
जहग्गिताबाइगयं सुवण्ण, सुद्धिं परं पावइ भूसणाय ।। तहोवसम्गाइरिउस्स जेआ, निअप्पसुद्धिं लहए पगामं ॥१६१॥ जहा जहा संतरसेण सिप्पई, 'अप्पक्खिई निद्धयमा हि जायए ।
तहा तहा सुद्धफलप्पदाइणी, जच्चसुवण्णं व फुडं सा रेहइ ॥१६२॥ होइ सुद्धो जया अप्पा, "सयणुद्वाणतप्परो । तएव तस्स साहुस्स, सुलहा सिवसंपया ॥१६३॥ भवसोक्खविरत्तो जो, होइ अप्पगवेसगो । तस्स नाणाइजुत्तस्स, निच्चाणंदो न दुल्लहो ॥१६॥ एवं चंदरायरिसी निम्मलसंजमाराहणविसुद्धीए वढमाणपरिणामो कमेण खवगसेटिं समारुहिअ नवम
१. स्नपयन् । २. देहस्यन्दनम्-देहरथम् । ३. अनुभवरसकूविकः । ४. आत्मगतान् । ५. सिच्यमाना । ६. भात्मक्षितिः, स्निग्धतमा। ७. सदनुष्ठानतत्परः, तदैव ।
॥२५७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org