SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ M. पूरियव्वो, जो पुत्तं विणा कत्तो पूअं तुमं लहिस्ससि ?, अण्णं च तुव कुलदेवित्ति नामं कहं चिट्ठिहिइ ? |M रयणायरतडम्मि निवसमाणस्स जइ दालिदं होज्जा तया लज्जा वि तस्स होइ, एवं मम कुलम्मि पुत्तो न भवे | तया तुह चेव लज्जा सिया, तओ पसण्णा होऊण एगं पुत्तवरं पयच्छसु, मज्झ महिसीए निबंधेण तुं आराहिया | सि, जइ तुट्ठमणा तया मम मणोरहे अवस्स पूरिज्जसु । कुलदेवी वयासी-राय ! तुव तवसा अहं तुट्ठा, तेण तुह | एगो पुत्तो भविस्सइ, किंतु सो पुवज्जियकम्मवसेण कुट्टी होहिइ । देवीवयणं सोच्चा रण्णा भणियं-देवि ! Mपाएसु निवडिऊण भुज्जो विष्णवेमि वाहिविरहियं नंदणं मम देसु, रोगगसिएण तेण किं ? । वुत्तं च दलिदो वाहिओ मुक्खो, पवासी निच्चसेवगो । जीवंता वि मुंआ पंच, सुवंति किल भारहे ॥८॥ देवीए भणियं-नरीसर ! बुहो भविऊण कहं मूढो होसि, जेण जारिसाइं सुहासुहाई कम्माइं निबद्धाई ताई परवसेण तेण पाणिणा अवस्सं भोत्तन्वाइं, जिणिदचक्कववि-बलदेव-वासुदेवपमुहा वि कम्मेहि न मुच्चंति, जओ युत्तं ___ अवस्सं चेव भोत्तव्बं, कयं कम्मं सुहासुहं । नाभुत्तं झिज्जए कम्म, कप्पकोडिसएसु वि ॥ ९॥ ___अओ जेण पाणिणा पुव्वभवम्मि परिपुण्णं सुकयं समाइण्णं सो च्चिय इह जम्मम्मि निरंतरं सुहं पावेइ, तेणं संपयं मए जो वरो तुह 'कुटिपुत्तो होस्सइ' ति दिण्णो तं अण्ण हा काउंन पारेमि । निवेण कहियंजणणि ! पसण्णा होऊण तुमए कहं कुट्टिपुत्तो मम दिण्णो ? । कुलदेवीए भणियं वच्छ ! तस्स कारणं सुणाहि-- १ मृताः । ॥६॥ Jain Education international For Personal Private Use Only UTwww.jainelibrary.org.
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy