________________
M. पूरियव्वो, जो पुत्तं विणा कत्तो पूअं तुमं लहिस्ससि ?, अण्णं च तुव कुलदेवित्ति नामं कहं चिट्ठिहिइ ? |M
रयणायरतडम्मि निवसमाणस्स जइ दालिदं होज्जा तया लज्जा वि तस्स होइ, एवं मम कुलम्मि पुत्तो न भवे | तया तुह चेव लज्जा सिया, तओ पसण्णा होऊण एगं पुत्तवरं पयच्छसु, मज्झ महिसीए निबंधेण तुं आराहिया | सि, जइ तुट्ठमणा तया मम मणोरहे अवस्स पूरिज्जसु । कुलदेवी वयासी-राय ! तुव तवसा अहं तुट्ठा, तेण तुह |
एगो पुत्तो भविस्सइ, किंतु सो पुवज्जियकम्मवसेण कुट्टी होहिइ । देवीवयणं सोच्चा रण्णा भणियं-देवि ! Mपाएसु निवडिऊण भुज्जो विष्णवेमि वाहिविरहियं नंदणं मम देसु, रोगगसिएण तेण किं ? । वुत्तं च
दलिदो वाहिओ मुक्खो, पवासी निच्चसेवगो । जीवंता वि मुंआ पंच, सुवंति किल भारहे ॥८॥ देवीए भणियं-नरीसर ! बुहो भविऊण कहं मूढो होसि, जेण जारिसाइं सुहासुहाई कम्माइं निबद्धाई ताई परवसेण तेण पाणिणा अवस्सं भोत्तन्वाइं, जिणिदचक्कववि-बलदेव-वासुदेवपमुहा वि कम्मेहि न मुच्चंति, जओ युत्तं
___ अवस्सं चेव भोत्तव्बं, कयं कम्मं सुहासुहं । नाभुत्तं झिज्जए कम्म, कप्पकोडिसएसु वि ॥ ९॥ ___अओ जेण पाणिणा पुव्वभवम्मि परिपुण्णं सुकयं समाइण्णं सो च्चिय इह जम्मम्मि निरंतरं सुहं पावेइ, तेणं संपयं मए जो वरो तुह 'कुटिपुत्तो होस्सइ' ति दिण्णो तं अण्ण हा काउंन पारेमि । निवेण कहियंजणणि ! पसण्णा होऊण तुमए कहं कुट्टिपुत्तो मम दिण्णो ? । कुलदेवीए भणियं वच्छ ! तस्स कारणं सुणाहि--
१ मृताः ।
॥६॥
Jain Education international
For Personal Private Use Only
UTwww.jainelibrary.org.