________________
सिरिचंदरायचरिए
बीओ
उहेसो
॥६॥
मम पाणप्पिओ महिइढओ देवो अस्थि, तस्स दोण्णि वल्लहाओ अत्थि, तासु एगा अहं अम्हि, पइदिणं तेण वल्हेण सह नवनवाभिलसियाई भोगाई भुंजमाणा अम्हे दुणि विह रिंसु, अण्णया मम वल्लहो पच्छण्णत्तणेण मज्झ सवक्कीए एगं दिव्वरयणहारं दासी, तो तं वियाणिऊण मम तीए उवरिं बहु-रोसो उप्पण्णो, तयणंतरं तीए सह विवयंती अहं महतं कलहं कासी, तयाणि गेहं समागएण मम पिएण तीए सवक्कीए पक्खो गहिओ, तेण अहं भिसं दुहपीलिआ चिंताकिलंतमाणसा होत्या, तइया तुमए समाराहियाए मम ससंभमं एत्थ समागमणं जायं, अभी उबिग्गाए मए अणुइओ वरो विइण्णो । देवीओ हि नियवयणं | न अण्णहा विदेइरे, पाणीणं भग्गाणुसारेण देवीमुहाओ वयणाई नीसरंति, तओ तुमए एयम्मि अधिई न विहेयव्वा । रण्णा वियारिअं-असंते पुत्ते कुटिपुत्तो वि वरं ति 'संपहारिता देवीवयणं अंगीकयं । तो देवी नियठाणं समागच्छित्था । 'तवे पुण्णे विहियाराहणो भूबई मम पुरओ समागंतूण कणगवई मं च पुत्तवरसंपत्तीए सयलवुत्तंतं कहित्था। मए वि नरिंदो भणिओ राय ! धम्माराहणप्पहावेण सव्वं भव्वं भविस्सइ, जाए पुत्ते कुट्ठरोगनिवारणटुं उवाए काहामो, रोगविरहियं च पुत्तं करिस्सामु ति मम वयणं सोच्चा कणगवई पसण्णा होत्था ।
अह तीए एव रयणीए महसुत्ताए महिसीए कुच्छिम्मि को वि जीवो गम्भत्तणेण ओइण्णो, तं णच्चा पमुइयमणो नरवई स-सत्तं महिसिं भूमिधरम्मि ठविऊण गम्भपालणं करावित्था, जओ लोहंधाण संपत्ती
१ सम्प्रधार्य-विचार्य । २ तपसि । ३ ससत्त्वाम्-सगर्भाम् ।
तवे पुण्ण
भणिआ.
कार
Jan Education intentohet
For Personal & Private Use Only
w
ww.jainelibrary.org