________________
सिरिचंदरायचरिप
बीओ
उहंसो
॥१४॥
वि बोहिंसु, केइ कायरा आसंसियजीवियासा रणभयतसिया रणभूमि चिच्चा पलाइआ, केई मरणमीया सत्थऽत्थाई उज्झिऊण पलायणं चेव सुहं मण्णित्था, के वि पेयंडोयंसिणो वीररसं उव्वमंता जुद्धकीलं कासी, केवि किज्जंतजीवसंहारसंगामकेलिं निरिक्खिउं अचयंता उत्तसित्था, केवि उभडसुहडवेगं असहंता भूवीखें सरणीकासी, मुहडखग्गधाराहिं खंडसो खंडिआ केवि सलहविलासं पावित्था । के वि गइंदा दंतप्पहारेहि तुरंगमे जीवियरहिए काऊण तेहिं भूमि भरीअ, के वि जोहा महारहीहिं चुण्णियंगा मुच्छं पाविऊण भूमीए निवडित्था, के वि वीरा सत्थपहारेहिं विभिण्णसिरा दिव्वलच्छि लहित्था, कई आसवारा निअहयक्खुरे अण्णगयदंतेसु ठविऊण उड्ढं ठिआ समाणा अण्णे सुहडे दुगुणं पहरित्था, केइ छत्तधरा रायाणो बहुपहारजज्जरियदेहा भूयलम्मि पडिया ते मत्ता वीररसासायं चक्खता विव दीसंति एवं उहण्हं सेण्णाणं विम्हयजणगे रणे जाए रुहिरावगा सुहडसिरपंकयपंतिविराइआ उभओ कूलं वहिउं पयट्टिआ, जोगिणीखेअरीणं जूहाई कोउगदंसणटुं तर्हि जहिच्छं संचरीअ, तइया सोणिअमंसरसासत्तगिद्धाइपक्खिगणपमोयदायगे समरम्मि सुमइमंतिम्मि गज्जतम्मि समाणे हेमरहसंतिअसेणिगा सिगाला विव दिसोदिसं पलाइअ कत्थ वि असणं पावीअ, तओ पत्तसमएण सुमइमंतिणा हेमरहो मोरबंधेण बंधिऊण साहीणो कओ, 'सुमइमंतिणा विजिअं ति सव्वेहि उग्योसि । अह लद्धविजओ सुमई मंती दुंदुहिनिणाएण दिसाओ बहिरं कुणंतो नयरिं पविसित्ता वीरमईए समीवं समुवागओ, तीए य पुरओ हेमरहो उवट्ठाविओ । सा तं दट्टणं वयासी-हे वीरमाणि ! तुव बलस्स
१. प्रचण्डोजस्विनः । २. भूपीठम् । ३. शलभः-पतङ्गः ।
KKKAKKKKAKKKKKKKA
॥१४०॥
Jain Education Internal
For Personal & Private Use Only
....
ww.jainelibrary.org