________________
सिरिचंद रायचरिण
॥१३९॥
अवगुणा न पेक्खणीआ, अप्पणो उच्चकुलं दट्टव्वं, संपइ चंदराओ उ कुक्कुडत्तणं पत्तो त्ति नियमणंसि न झाइयव्वं, सो वि तुम्हाणं सेवं न वीसरिहिइ, जो जो परुवयाररसिओ सो नरसेहरो होइ, अम्हे हिं पि तह भबियव्वं । वुत्तं च
दो पुरिसे घरइ धरा, अहवा दोहिंपि धारिआ पुवी। उवयारे जस्स मई, उवयरिअं जे 'फुसंति ॥४९॥
एवं मंतिवयणवीसत्था ते सामंता उडूढं भुयदंडं किच्चा वयासी-मंतीसर ! चंदरायाइच्चाऽऽतवो हिमरहहिमाइं खंडाखडि काहिइ, खत्तिया उ पाणंते वि सामिकज्जविमुहा न हवंति, पुणो चंदरायसेवगाणं अम्हाणं किमु वोत्तव्वं ? । अह सव्वेसिं इक्कमयं वियाणिऊण सज्जीकयसेण्णो सइवो सज्जो पयाणदंदाहि वायंतो नयराओ बाहिरं निग्गच्छित्था । उभण्हं सबला सुहडा संमुहं समागया समाणा इत्थीपमुहमोहं चइत्ता रणरसिगा जुज्झिउं सण्णद्धा जाया। कइ खत्तियनरा बुहुक्खिआ मिगारिणो विव नदंता हिंगुलवण्णा रणाय पउत्ता, रणम्मि वीरि-उल्लासवुड्ढिजणगाई वाइत्ताई वाइयाणि, भट्टचारणगणगिज्जमाणगुणावलि सोच्चा अक्खाडगम्मि मल्लाणं पिव मुहडाणं रणसंगामो पवट्टिओ, 'कई जोहा रणम्मि भंभाभकारनायसवणेणं जसलच्छि घेत्तुं उज्जया होत्था, केइ पयप्पहारेहिं भूमि पकंपावंता विजयलच्छि महमाणा मिहो वग्गंता सुहडा परुप्परं संघडिआ, कइसुहडाणं करयलगय-तिरिअपहरिनिसिअभल्ला मिहो नमुक्कारं कुणंता विव लक्खिज्जंति, धणुद्धरधणुहविणिग्गया मग्गणा खणंतरेण लक्खालक्खत्तणं पत्ता, बम्हंडं फोडंतीओ विव 'सयग्घीओ बहिरे
१. प्रोछन्ति । २. कति । ३. निशित:-तीक्ष्णः । १. शतघ्नी-तोप. ।
॥१३॥
Jan Education inte
For Personal Private Use Only
V
ww.jainelonary.org