________________
सिरिचंदरायचरिण
बीओ उद्देसो
॥१३८।
सेण्णं सज्जीकासी, तओ सो हिमालयसिहरसरिसे मयज्झरते गयंदे, सागरतरंगसरिसतरंगिए हेसारवं खंते तुरंगमे, चक्कनेमीहिं पुढविं चुण्णते रहवरे, समरभूमिलद्धविजए सुहडे य घेत्तूणं सामंतगणपरिवरिओ निरंतरपयाणेहिं 'जं एयं रंडं सज्जो नियभुआबलेण खणेण निज्जिणिऊण आभानयरिं गिहिस्सं' ति वियारंतो आभापुरीपरिसरं संपत्तो। तइया अरिगणदलणसमत्थाणेगवीरपुरिससमद्धासियामापुरीविलोयणाओ पबलेहिं सत्तूहि पि आभानयरी अगम्म त्ति संजायखोहो सो तत्थेव संठिओ आसी।
अह नियपुरीपरिसरे समागयं हेमरहं नच्चा सा वीरमई सुमइनाम अप्परं पहाणं आहविऊणं निवेईअभो पहाणवर ! इमो हेमरहो सबलो इह आगओ इमं नयरिं वेढिउं इच्छेइ, अणेण तुच्छेण सह संगामो ममावि लज्जायरो, एएण साहारणेण सद्धिं जुज्झिउं अहं कहं वच्चेमि ?, किंतु तुम्होवरि मम पसाओ अत्थि, अवस्सं तुब विजओ भविस्सइ, तम्हा तुं सेणं घेत्तूण तस्स संमुहं वच्चसु, तए कावि चिंता न विहेयव्वा । तव लोममेत्तं पि वंकीकाउं को विन सक्को, अओ ढक्कानिणोएण तहि गंतूण सहसा तं परिवेढिऊण विजयपडागं गिण्हसु । एवं वीरमई वयणाई मुणित्ता सो सुमई मंती नियत्थाणम्मि समागच्च सामंते समाहविऊण साहेइभो भो सामंता! एस हेमरहो राया पबलं बलं घेत्तूणं इमं आभानयरिं जेउं समागओ अत्थि, तस्स विजेया खत्तियकुलसमुप्पण्णो को विकिन अत्थि ?, जो को विनियजणणीजाओ होज्जा सो सन्नद्धो होउ, भवारिसेसु सामंतगणेमु विज्जमाणेमु जइ सो आभानयरिं गहिस्सइ तइया अम्हे कहं मुहं दंसिसामु ?, अहुणा वीरमईए
१. समाध्यसित-अधिष्ठित । २. विजेता ।
॥१३८॥
Jan Education inte
For Personal Private Use Only