________________
सिरिवंद रायवरिप
॥ १४१ ॥
Jain Education International
परिक्खा जाया ?, तुं मम चिरंतणो दासो त्ति मए सह जुज्झिउं इच्छंतेण तुमए पुव्वं किं न विष्णायं ? | रे मुरुक्ख ! किं न मुणेसि मम विक्कमं ?, मम मंतिणा वि तुव पराजओ विहिओ, 'बवे अम्हाणं पुर का इत्थी' ?, अज्ज जाव तुमए आभापुरीपरिसरो किं न दिट्ठो ? जेण तव इह आगमणाहिलासो संजाओ, किंतु एयं न वीसरियव्वं जइ तुं गओ तया अहं पंचाणणो, तुं चडगो अहं तया 'सेणो अस्सि, निल्लज्ज ! को तव सरसो इह अण्णो ? जो केवलं मुहा भारभूयं अर्सि वहेज्जा, एवं तं परुसक्खरेहिं तज्जेइ । तओ सुमईमंती सुमहरवयणेहिं वीरमई विष्णविऊण हेमरहं बंधणाओ मोयावित्था, तओ असण- वसणाईहिं सक्कारिणतं संतोसवित्था, तयणु वीरमई वयासी - अज्जप्पभिई तं ममाणं अखंडिअ परिपालिज्जस, तुव य सिव होज्जा । हेमरहो वीअ - अम्मए ! तुम्ह आएसं कयावि अहं न अइक्कमिस्सामि तवोत्तूणं तं पणमिऊण सहामज्झम्मि उवविहो ।
अह अण्णा बहुविहडकम्मकलाकुसलो सिवकुमारो नाम नडवरो तहिं समागओ. तेण सद्धिं विविविहाणविक्खणाणं नाणं पंचसयं होत्था, सो य नडाहिराओ नट्टकलासुं सव्वत्थ लद्धजसो रायसहं पविसिऊणं वीरमई नमंसित्था । वीरमईए सो पुच्छिओ-नडवर ! कत्तो तुं समागओ ? । सिवकुमारो वयासीवीरसेनरवइवल्लहे ! अहं उत्तरपहाओ नट्टकलाहिं अणेगनरवईणं चित्तं पसायंतो तेहिंतो य पसायलक्खं लहंतो आभानयरीए बहुयपसंस सुणतो इहं आगओ, आभानयरीए जारिसी सोहा सुणिआ तारिसी चेव १. श्येन पक्षी ।
For Personal & Private Use Only)
बोओ
उद्देसो
॥ १४१ ॥
www.jainelibrary.org