SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥१२॥ ऊण कसायबसणधारिणी तेयपहावियवयणा वेरग्गवासियहियया धीमई वीणं वायंती चंदरायगुणगणं गासी, तंजहा ... जणताबहरं सुजणेहि नयं, पुढवीतिलगं नरनावरं । मयरज्झयकंतिमखंडमई, 'भय चंदमणिदहरं सययं ॥३९॥ सुहसंतिघरं कमलक्खिजुगं, सुमणोहरमुत्तिमणण्णगुणं । 'सर चंदनरेसमपुब्वपहं, वरविक्कमराइयपाणिजुग।।४०॥ इत्थं इह नियपियनामं निसमित्ता पेमलालच्छी तं पुच्छीअ-भगवइ ! तुव देसम्मि को नरबई अस्थि ?, एयं च गुणकित्तणं कास कुणेसि ? । जोगिणी वएइ-'पुव्वदेसम्म आभापुरीनयरीए रूवेण देवकुमारसरिसो विक्कमेण य विणिज्जियारिगणो चंदो नाम नरवई रज्ज, पसासेइ, सो मम पाणेहितो वि पिओ, तस्स य छत्तछाहीए अहं सएव संवसिआ, अओ तस्स गुणगणं गाएमि । सोय अहुणा तस्स विमाऊए केण वि हेउणा कुक्कुडत्तणं पाविओ, तं दठ्ठणं दुहियहियया अहं देसंतरम्मि भमंती इह समागया अस्सि, कत्थ वि तारिसो राया मए न निरिक्खिओ, तस्स विओगदुक्खेण दुहिआ कत्थ मुहं अहं न लहामि' इत्थं जोगिणीवयणेण नियसामिणो सुद्धिं लदधुणं पुणो लद्धजीविया विव पेमलालच्छी तं नियपिउणो अंतिगं नेसी, जोगिणी वि सव्वं वुत्तंतं भूवइणो निवेईअ । मयरज्झयनरिंदेण भणियं-पुत्ति ! तुं सच्चा जाया, तुव भत्ता भूरिभग्गवंतो दीसइ, किंतु सो दूरदेसवासी, अओ चेव अच्चंतदुल्लहो अत्थि, अहुणा धीरिमं धरिज्ज्सु, विसायं च परिहरसु । पेमलालच्छी वि पिउणो हियविहाइणि सिक्खं अंगीकाऊण धम्मज्झाणनिरया नियपई सुमरंती आसाए दिणाई वइक्कमित्था । जोगिणी वि तीए १. भज-सेवस्व । २. स्मर । ३. अस्मि । ॥१२॥ Jan Education intamal For Personal & Private Use Only Law.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy