________________
सिरिचंदरायवरिण
उहेसो बीओ
॥११८॥
धीरिमं निरिक्खित्ता विम्हयमावण्णो पुणो तं कहेइ-रायपुत्ति ! इह मरणसमए उवागए वि असिं पासिऊण किं हसेसि ? । सा वयासी-मायंग ! संपयं एयवुत्तंतकहणं अजुत्तं, जइ नरिंदो सयं पुच्छेज्जा तया सवित्थरं सव्वं कहेमि, पुव्वं तु पिउणा अहं न पुट्ठा, मम वयणं पि न सुयं, वइएसिआणं वयणम्मि सयं विमूढो जाओ, तम्हा अविआरियं इमं कज्जं मम हिययं मेइ, तस्सुद्धरणे उवायं न जाणेमि । अहुणा सो सत्यमणा मम वढे सुणेज्जा | तइया सच्चासच्चं अवगच्छेज्जा । मायंगो पेमलालच्छीवयणं सच्चं वियाणिऊणं अण्णस्स मायंगस्स तं समप्पि
ऊण सुबद्धिमंतिणो समीवं गच्छित्था, तं च पणमित्ता वयासी-मंतिवर ! रायकण्णा अम्हाणं सामिणो किंचि निवेइउं इच्छइ, एयं वटै निवस्स अंतिगं गंतूणं निवेयसु 'जह सो तीए वुत्तंतं सुणेज्ज' त्ति तं तह विबोहेसु, पेमलालच्छी विसकण्णा नत्थि त्ति सच्चं जाणेसु, तम्हा अवियारियकज्जविहायगं नरवई निवारेहि, अण्णह वइएसियवयणवीसासविहाणेण पच्छा सो बहुं पच्छायावं पाविस्सइ । मंती सिग्धं तओ समुट्ठाय नरिंदसमीवं गंतूण वएइ-राय! कोवं संहरसु, कुमारीए मुहाओ वुत्तंतं मुणिज्जसु, अवियारियकयं कम्मं पज्जंते दुक्खजणगं हवइ, एसा विसकण्णा नत्थि, तह वि तं जवणिआए अभंतरम्मि ठविऊण तीए मुहाओ वुत्तंतं सुणेहि, विगुणा वि भवओ चेव पुत्ती: अत्थि, पच्छा जहाजुत्तं विहेयव्वं, मंतिस्स निब्बंधेण रण्णा पेमलालच्छि आहविऊणं निबद्धजवणियभंतरम्मि सा निवेसिया । तओ मंती लद्धनिवाएसो पेमलालच्छि कहीअ-रायकपणे ! तुम्ह जं कहियव्वं तं सव्वं रणो पुरओ निवेइऊण निञ्चिता भव, इअ मंतिमुहेण नरिंदाएसं लणं सा पहिटमणीहोऊण भणेइ-हे पिअर !
॥११८
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org